Book Title: Apbhramsa Pathavali
Author(s): Madhusudan Chimanlal Modi
Publisher: Gujarat Varnacular Society
View full book text
________________
कृतसर्वस्त्रे 'हरिश्चन्द्रस्त्विमां भाषामपभ्रंश इतीच्छती "ति मार्कण्डेयनिराकृताऽभिप्रायः स्वीकृतः । एवं चैकस्यापभ्रंशस्य देश्यविशेषैः परिच्छिन्नं शाखाभिन्नत्वमस्मन्मतं न बाधते ॥
साहित्यभाषापदमारूढेकाऽपभ्रंशभाषा दक्षिणापथवर्तिमान्यखे. टनिवासिना महाकविपुष्पदन्तेन, कामरूपवसतिना महासिद्धसरोरुहेण, वंगदेशवास्तव्येन कृष्णपादेन, विविधदेशनिवासिभिश्च. वमनेकैः कविभिः संस्कृतप्राकृतवत्प्रयुज्यमानैकस्मिन् समये समस्ते भारतवर्षे लब्धप्रचाराऽऽसीदित्यत्र न भवति संशयलवस्याप्यवकाशः। एतस्यापभ्रंशस्य यथाकालं द्विविधः प्रवाहः समवतीर्णो दृश्यते । एकस्तु परंपरया साहित्ये प्रयुज्यमानोऽपभ्रष्टसंज्ञां प्राप्नुवन् पश्चाच्च डिंगलाभिधया चारणैरद्यापि राजसभासु प्रयुज्यमानायां भाषायामखण्डतयाऽवतीर्णोऽवगम्यते । मैथिलकविविद्यापतिना विक्रमार्कीयपंचदशशताब्दीवर्तिना 'कीर्तिलते' ति ख्याते काव्येsपभ्रष्टभाषैव प्रायुञ्जि । यथा तेन भण्यते,
सक्कअवाणी बहुअ न भावइ पाउअरस को मम्म न पावई ।
देसिलवअना सवजनमिट्ठा - ते तैसन जपउं अवहट्ठा ॥२॥
29 .
१६. अ. पा. टिप्पणी. पत्र. ३६.
१७. कारंजा-जैन-प्रन्थमालायां 'जसहरचरिउ' (सं. पी. एल. वैय) 'नायकुमारचरिउ' (सं. हीरालाल जैन) इत्येतो प्रन्यो मुद्रितौ । 'महा. पुराणं ' तु वैद्यमहाशयेन संपाद्यते तस्यामेव प्रन्थमालायां )
१८. अ. पा. उद्धरण, १३. टिप्पणी, १९. अ. पा. उद्धरण. १३. टिप्पणी.
२०. सुनीतिकुमार चेटरजी: 0. D. B. L. Part 1 Intro. P. 113-115.
२१. कीतिलता ( सं. बाबुराम सक्सेना ) पत्र. ७. (मूल.)

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 386