Book Title: Apbhramsa Pathavali
Author(s): Madhusudan Chimanlal Modi
Publisher: Gujarat Varnacular Society
View full book text
________________
प्राकृतपिंगलेऽप्युदाहरणपद्यान्यपभ्रष्टभाषायामेवोपनिबद्धानीति
भाषालक्षणात्तट्टीकाकारस्य लक्ष्मीनाथभट्टस्य वचनाच्च प्रसिद्धमेव । २२ एवं च विक्रमाकयपञ्चदशशताब्द्यां विरचिते संदेशareared sufसद्धाऽपभ्रष्टकाव्ये यथा,
अवहट्टय- सक्कय- पाइयं च पेसाइयंमि भासाए । लक्खण छंदाहरणे सुकइत्तं भूसियं जेहिं ॥
एवं च लोकैः प्रयुज्यमानाभिर्देश्यभाषाभिः संपृक्तस्ताभिश्च विकृतोऽप्यपभ्रंश पारम्पर्गमनुकुर्वाणश्चारणविरचितेषु काव्येष्वद्या• प्यखण्डतया प्रवर्तमानोऽपभ्रष्टसंज्ञः प्रवाहो दरीदृश्यते । द्वितीयश्व प्रवाह उक्तिप्रधानो लोकभाषास्ववतीर्णः स्वातन्त्र्येण विकृतिमापद्यमानो विवर्धमानश्व पश्चिमहिंदी - राजस्थानी गुर्जरी-प्रभृतिवर्वाचीनदेश्यभाषास्वन्तर्गतो ढग्गोचरीभवति । यत्वपभ्रंश-गुर्जर्यो र्व्याकरणादिसंबंधविवेचनं टेसीटरी-ग्रीअरसन- दिवेटिआ - ध्रुव-टर्नरादिभिर्विद्वद्भिर्विविधेषु प्रबन्धेष्वकारि तत्प्रशावद्भिर्वाचकैस्तत्र तत्रावलोकनोयम् ॥
यत्कैश्चित्पण्डितप्रवरैरपभ्रंशानेकत्वं प्रत्यपादि तदत्र प्रत्याख्येयम् । अस्मिन् पक्षे प्राचीनपरंपरायां रुद्रट - मार्कण्डेय - रामतर्कवागीशादय आलंकारिक वैयाकरणा अर्वाचीनपरंपरायां च पीशल-ग्रीअरसनादयो भाषापण्डिताः । अपभ्रंशकत्वयाथार्थ्यमस्माभिरुपरि साधितम् । प्राकृतानन्तरवर्त्यर्वाचीन देश्यभाषापुरोभवमन्तरालवर्ति तत्कालीनदेश्यभाषा स्वरूपमपभ्रंश इति पूर्वपक्षिणां पण्डितानां पक्षः । तस्याऽपि वैतथ्यमस्माभिरदर्शि । यत्तु बलपण्हो ' इत्यस्मिचतुर्थोद्धरणे टाक्कोमागध्योः कडवकानि दृश्यन्ते तत्केवलं विदग्धताविश्चिकीर्षया । द्वादशत्रयोदशोद्धरणयोर्भाषा देश्योक्ति
I
१२. Pischel. G. P. Ein § 28. अत्र तु पीशलमहाशयेन स्रविस्तरमपभ्रष्टशब्दप्रयोगस्थानानि समवतारितानि । तथा हि, प्रा. पिं. पत्र ३. ( लक्ष्मीधर टीकायाम् ) ।
१३. संदेशकरास ( अप्रसिद्ध ) गाथा. ६.

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 386