Book Title: Adhar Abhishek Vidhan
Author(s): Saumyaratnavijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 35
________________ -: वयंवर स्तोत्र द्वारा आत्मरक्षा : ॐ परमेष्ठिनमस्कारं, सारं नवपदात्मकम् । आत्मरक्षाकरं वज्र-पञ्जराभं स्मराम्यहम् ॐ नमो अरिहंताणं, शिरस्कं शिरसि स्थितम् । ॐ नमो सव्वसिद्धाणं, मुखे मुखपटं वरम् ॐ नमो आयरियाणं, अङ्गरक्षाऽतिशायिनी । ॐ नमो उवज्झायाणं, आयुधं हस्तयोर्दृढम् ॐ नमो लोए सव्वसाहूणं, मोचके पादयोः शुभे । एसो पञ्च नमुक्कारो, शिला वज्रमयी तले सव्वपावप्पणासणो, वप्रो वज्रमयो बहिः । मंगलाणं च सव्वेसिं, खादिराङ्गार - खातिका स्वाहान्तं च पदं ज्ञेयं, पढमं हवइ मङ्गलं । वप्रोपरि वज्रमयं, पिधानं देहरक्षणे महाप्रभावा रक्षेयं, क्षुद्रोपद्रवनाशिनी । परमेष्ठिपदोद्भूता कथिता पूर्वसूरिभिः यश्चैवं कुरुते रक्षां, परमेष्ठिपदैः सदा । तस्य न स्याद् भयं व्याधि - राधिश्चापि कदाचन શ્રી અઢાર અભિષેક વિધાન ॥१॥ (१७) ॥२॥ ॥३॥ 11811 ॥५॥ ॥६॥ 11911 -: अभिषेक डरता पूर्वे आवश्यक सूचना : • અભિષેકની ધારા પ્રભુના મસ્તકેથી શરૂ કરવી જોઈએ. • અભિષેક કરતા મનમાં નમસ્કારમંત્રનું સ્મરણ કરવું જોઈએ. • પુષ્પ પ્રભુના મસ્તકે ચડાવવું જોઈએ તથા પછીનો અભિષેક કરતા પુષ્પ ઉતારવું નહિ, પરંતુ પુષ્પ ઉપરથી જ પછીના અભિષેકની ધારા કરવી જોઈએ. ॥८॥ શિલ્પ-વિધિ

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78