Book Title: Uttaradhyayan Sutra Part 01
Author(s): Bhadrankarsuri
Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra

View full book text
Previous | Next

Page 280
________________ શ્રી સંયતાધ્યયન–૧૮ कंपिल्ले नयरे राया, उदिण्णबलवाहणे । नामेण संजए नाम, मिग्गवं उवनिग्गए ॥१॥ काम्पिल्ये नगरे राजा, उदीर्ण बलवाहनम् । नाम्ना संजयो नाम, मृगव्यामुपनिर्गतः ॥११॥ અર્થ_વિશાલ સેના અને વાહનસંપન્ન સંજય નામને પ્રસિદ્ધ રાજા કાંપિલ્ય નગરીમાં રાજ્ય કરતા હતા. તે એક વખતે શિકાર ખેલવા માટે નગરની બહાર નીકળે. (१-५४०) हयाणीऐ गयाणीए, रहाणीए तहेव य । पायत्ताणीए महया, सवओ परिवारिए ॥२॥ मिए छभित्ता हयगओ, कंपिल्लुजाणकेसरे । भीए संते मिए तत्थ वहेइ रसमुच्छिए ॥३॥ युग्मम् ।। हयानीकेन गजानीकेन, रथानीकेन तथैव च । पादातानीकेन महता, सर्वतः परिवारितः ॥२॥ मृगान् क्षिप्त्वा हयगतः, कोम्पील्योद्यानकेशरे । भीतान् श्रान्तान मितान् तत्र, हन्ति रसमूञ्छितः ॥३॥ युग्मम् ॥

Loading...

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306