SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु १.] अनु १.] भभास्करभाष्योपेता यस्स्वन्तं वृष्टिवानिमिन्ाय त्वा वृत्रुघ्न इन्द्राय त्वा वृत्रतुर इन्द्राय मिति वृष्टि-वनिम्। इन्द्राय। त्वा । वृत्रुघ्न इति वृत्रघ्ने । 'इन्द्राय ।त्वा। वृत्तुर इति वृत्र-तुरै। इन्द्राय। 'अच इः' इति पवतेरिप्रत्ययः । उत्तमशब्द उञ्छादिरन्तोदात्तः । सोमो विशेष्यते--मधुमन्तं मधुररसवन्तं स्वादुभूतम्* पयस्वन्तं क्षीरवन्तम्, 'पयसा श्रीणाति + इति श्रवणात् । यद्वा-' पयः पिबतेः प्यायते इति निर्वचनात् सेचनवन्तं वृद्धिमन्तं वा । उभयत्राप्यसुनि पीभावः । वृष्टिवनि यागसाधनद्वारेण वृष्टेतारं सम्भक्तारं वा । 'छन्दसि वनसन' इतीन्प्रत्ययः, रुदुत्तरपदप्रकृतिस्वरत्वम् ॥ 'तमभिमिमीते राजानम्--इन्द्राय त्वेति । इन्द्राय त्वा वृत्रने वृत्रमसुरं हतवते त्वा सोमं मिमे इति शेषः । 'ब्रह्मभ्रूण' इति विप् , उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् ॥ 'द्वितीयं मिमीते-इन्द्राय त्वा वृत्रतुर इति ॥ तुर त्वरणे, वृत्रं बाधितवत इत्यर्थः । 'बहुलं छन्दसि' इति किप् , कदुत्तरपदप्रकृतिस्वरत्वम् ॥ तृतीयं मिमीते-इन्द्राय त्वाभिमातिन इति ॥ अभिमातिः पाप्मा, तस्यण हन्त्रे । द्वितीयवत्प्रत्ययः, प्रथमवत्स्वरः ॥ *ख. ग-स्वादुभतमिति नास्ति. सं. ६-४-८. निरु. ने. २.२.१. खि-असुन्नन्तान्मतुप् . पक. घ--तस्येत्यस्य स्थाने 'पाप्मनां ' इति पाठः. For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy