SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 330 तैत्तिरीयसंहिता का.१. प्र.६. महे वषट्कार एतद्वै य॒ज्ञस्य प्राय॑णमेषा प्रतिष्ठैतदुदयनं य एवं वेद प्रतिष्ठितेनारिष्टेन यज्ञेनं सङ्स्थां गच्छति यो वै सूनृतायै दोहं वेद दुह एवैनां यज्ञो वै सूनृता श्रावये त्यैवैनामढदस्तु ॥ ४० ॥ श्रौषडिकारः । एतत् । वै । य॒ज्ञस्य॑ । प्राय॑णमिति प्रअय॑नम् । एषा । प्रतिष्ठेति प्रति-स्था । एतत् । उदयनमित्युत्-अय॑नम् । यः । एवम् । वेदं । प्रतिष्ठितेनेति प्रति-स्थितेन । अरष्टेन । यज्ञेनं । सरस्थामिति सं-स्थाम् । गच्छति । 'यः । वै । सूनृतायै । दोहम् । वेद । दुहे । एव । एनाम् । यज्ञः। वै । सूनृता । एति । श्रावय । इति । एति । तस्मादत्रैव समस्तो यागस्समाप्तः, एतच्छेषतया सर्वमन्यत्क्रियत इति । अरिष्टः हिंसारहितः ॥ यो वै सूनृताया इत्यादि ॥ प्रियसत्यात्मिका* वाक्सू नृता । तत्तुल्यत्वात्तत्साधनत्वाद्वा अभेदेन यज्ञ उच्यते । 'यज्ञो वै सूनृता' इति गोत्वेन रूप्यते । एनां सू नृतां यज्ञं दुहे दुग्धे अभिमतं स्वर्गादिकम् । 'लोपस्त आत्मनेपदेषु' इति तलोपः । *म-अभिमतहिताप्रियात्मिका. For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy