Book Title: Syadvada Ratnakar Part 1
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
२२७
परि. १ सू. १८] स्याद्वादरत्नाकरसहितः पक्षस्य प्रत्यक्षबाधितत्वं दोष इति । तन्न समीचीनम् । स्वपरव्यवसायामकस्य ज्ञानस्य सर्वैरनुभूतेः । एवं चार्थप्रकाशात्मकत्वादिति हेतोः कालात्ययापदिष्टतापि प्रत्यादिष्टा । पक्षस्य प्रत्यक्षेण बोधनात् । यत्पुनरुक्तं स्वात्मनि क्रियाविरोधान्नायं पक्षः संभवीति । तत्र स्वदर्शनप्रसिद्धमपि त्रिनयनसंवेदनं सकलजनप्रतीतमपि वा प्रदीपाद्यालोकं ५ स्वपरप्रकाशकं किन्नावधारयत्यायुष्मान् येनैवमात्मानमायासयति । न हि त्रिनयनज्ञानं स्वप्रकाशे ज्ञानान्तरमपेक्षते स्वपरावभासकमेक नित्यज्ञानं जगत्कर्तुरित्यभ्युपगमात् । नापि प्रदीपाद्यालोकः स्वरूपप्रकाशने प्रकाशान्तरमपेक्षते प्रतीतिविरोधात् ।
अथ कथमपि मुक्त्वा मूलनैयायिकानां
मतमभिमतमेतद्दषणैर्दूयमानम् ।। गुरुतममतिात्कल्पयित्वात्र कश्चित्
__निजमतमिदमाह न्यायवादी नवीनः ॥ २३६ ॥ चन्द्रचूलज्ञानमपि ज्ञानान्तरप्रत्यक्षं न स्वसंविदितमिति । न चैवं
__ तज्ज्ञानग्राहिणो ज्ञानान्तरस्यापि ज्ञानान्तर- १५ नव्यनैयायिकमतखण्डनम्।
'प्रत्यक्षत्वेनानवस्थितिरित्यभिधातव्यम् । ज्ञानद्वयेनैव साध्यसिद्धेरपरज्ञानकल्पनायाः कपालिनि निरुपयोगत्वात् । तथाहिएकस्माज्ज्ञानतोऽयं कलयति भुवनं साकमन्येन तेन
द्वैतीयीकात्तु तस्मात्कलयति यतस्तस्य च ग्राहकं तत् । २० एवं च ज्ञानयुग्मे त्रिपुरजिति सति कानवस्थाव्यवस्था
यौष्माकीणः क्व वाऽयं कथयत भवति स्वप्रकाशप्रसङ्गः।।२३७॥ ततश्च
ज्ञप्तिरूपक्रियाया यो विरोधः स्वात्मनीरितः ।
जैनधूर्जटिबुद्धौ नः स तेषां तदवस्थितः ॥ २३८ ॥ २५ १ 'द्वैतीकात्' इति पदे यकारोत्तरवर्तिन इकारस्य दीर्घत्वं छन्दोऽनुराधोत्।
"Aho Shrut Gyanam"

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274