SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ 340 Cāņakya and Candragupta मणमा य चोरियाए जौवंति । देसं अभिवंति । चाणको प्रखं उग्गतरं चोरग्गाह मग्गर । गश्रो नगरवाहिरियं । दिट्ठो तत्थ नलदामो कुविंदो पुत्तयदसणमरिसिश्रो खणिऊण विलं जलएपन्जालणेण मूलाओ उत्थाईतो मंकोडए। ती सोहणो एस चोरग्गाहो ति वाहराविभो । सम्माणिऊण य दिलं तस्मारक्वं । तेण चोरा भत्तदाणादणा उवयरियं काऊण(२) वौसत्था सव्वे सकुडुंबा वावाया। जायं निकंटयं रज्जं ॥ कोसनिमित्तं च चाणक्केण महिड्डियकोडंविएहिं सद्धिं श्राढतं मनपाणं। वायावेद होल । उहिऊण य तेसिं उप्फोसणत्यार) गाए । इमं पणतो गौयं दो मज्झ धाउरत्ताई कंचणकुंडिया तिदंडं च । राया नियवसवत्तौ य(३) एत्थ वि ता मे होलं वाएहि । ()मं च सोऊण अहो असहमाणो कस्मद् अप्पयडियपुवं नियरिद्धिं पयर्डतो नच्चिउमारद्धो । जत्रो कुवियस्म आउरस य वसणं पत्तम रागरत्तम । मत्तस्स मरंतस्म य समावा पायडा होति । पढियं च तेण गयपोययस्म मत्तम उप्पययस्म(५) जोयणसहस्मं । पए पए सयसहस्सं एत्थ वि ता मे होलं वाएहि ॥ अहो भण तिलाढयस्म वुत्तस्म(६) निप्फलस्म बहसद्यस्म । तिले तिले सयसहस्सं एत्थ वि ता मे होलं वाएहि ॥ (१) A भत्तपाणादाणा उवयरिजण। (२) अप्पेसपत्य । (३) C यमेवसवती। (४) Com the next seven lines (५) B corrects उप्पयमापस्स, A उप्पयापस्म। (६) 0 नुनिस्म ।
SR No.010713
Book TitleSthaviravali Charitra or Parisista Parva
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1932
Total Pages467
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy