________________
स्थानानसूत्र छाया-चत्वारो गनाः प्रज्ञप्ताः, तद्यथा-युक्तो नामको युक्तः ४। एवमेव चत्वारि पुरुषजातानि प्रज्ञप्तानि, तद्यथा-युक्तो नामको युक्तः ४ एवं यथा इयानां तथा गजानामपि भणितव्यं, प्रतिपक्षस्तथैव पुरुषजातानि । स० १४ ।
टीका-" चत्तारि गया" इत्यादि-मृगमम् । " एवामेव चत्तारि पुरिसजाया" इत्याधपि स्पष्टमेव ।
"एवं जहा-हयाणं " इत्यादि-एवम् इत्थं-प्रदर्शितक्रमेणेत्यर्थः, यथा हयानां युक्तादिपदयोजनया प्रत्येकं चत्वारश्चत्यारो भगा भणिताः, तथा तेन क्रमेण गजानामपि युक्तादि शोभान्तपदचतुष्टययोजनापुरस्सरं प्रत्येकं भङ्गचतु. प्टयं भणितव्यम् । ___"पडिवक्खो तहेव पुरिसजाया " पुरुष नातरूपदार्टान्तिकोऽपि तथैव भणितव्यः । सू० १४ ।
मूलम्-चत्तारि जुग्गायरिया पण्णत्ता, तं जहा-पंथजाइ णाममेगे णो उप्पहजाई १, उप्पहजाई णाममेगे णो पंथजाई २, एगे पंथजाई वि उप्पहजाईवि ३, एगे णो पंथजाई णो उप्पहजाई ४, एवामेव चत्तारि पुरिसजाया । सू० १५ ।
" चत्तारि गया पण्णत्ता"-इत्यादि १४ सूत्रार्थ-गज-हाथी चार प्रकार के हैं, युक्तयुक्त-१ युक्ताऽयुक्त-२ अयुक्त. युक्त-३ और अयुक्तायुक्त-४ । ऐसे ही पुरुप जात भी युक्तयुक्त आदिके भेदसे चार कहे गये हैं ।
टीकार्थ - हयोंकी युक्तादि पद योजनासे बनाई गई चतुर्भङ्गी के जैसे युक्तादिी पदसे लेकर युक्त शोभासम्पन्न तक के पदोंकी योजना से बाजोंकी चतुर्भङ्गी बना लेनी चाहिये । और साथ साथ पुरुष जात भी चार हैं इन सब मूत्रोंका व्याख्यान हयसूत्र जैसा कर लेना चाहिये ।।सू०१४॥ सूत्रार्थ-" चत्तारि गयो पण्णत्ता" त्याह
lar (stथी) या२ प्र४२ना ४ छ-(१) युतयुस्त, (२) युतायुक्त, (૩) અયુકતયુક્ત અને (૪) અયુતાયુક્ત એ જ પ્રમાણે પુરુષના પણ યુક્તયુક્ત આદિ ચાર પ્રકાર સમજવા.
ટીકાર્થ – અશ્વિની જેમ જ યુકત પરિણત, યુક્તરૂપ અને ચુક્ત શભાસંપન્ન, આ પદેને જવાથી ગજ વિષયક બીજી ત્રણ ચતુર્ભાગી પણ બને છે એજ પ્રકારની બીજી ત્રણ ચતુભગ દાણંન્તિક પુરુષ વિષે પણ સમજવી. હયસૂત્ર (સૂ ૧૩)ને જે જ આ સૂત્રને ભાવાર્થ સમજ. સૂ. ૧૪