________________
स्थानासूत्रे
छाया - चतुर्गामेकं शरीरं नो सुदृश्यं भवति, तद्यथा- पृथिवीकायिकानाम् अकायिकानां २, तेजस्कायिकानां ३, वनस्पतिकायिकानाम् ४ | ० ३८ ॥
२००
,
टीका - " चउण्डमेगं " इत्यादि - चतुर्णाम् - अनुपदं वक्ष्यमाणानां पृथिवीकायिकादीनाम् एकं सूक्ष्मं शरीरं सुइयम् - अनुमानादिगम्यत्वेऽपि प्रत्यक्षं नो भवति, अतिसूक्ष्मत्वात्, केपां चतुर्णामित्याकाङ्क्षायामाह - " तद्यथे " - त्यादि - पृथिवीकायिकानाम् १, अष्कायिकानाम २, तेजस्कायिकानाम्, वनस्पतिकायिकानाम् ४। अत्रैकशब्दः सूक्ष्मवाचकः ।
ननु वायोरपि शरीरं दृश्यं न भवतीति पञ्चानामिति वक्तव्ये कथं चतुर्णामिति निर्देशः कृत इति चेदाह - वादरवायूनां सूक्ष्माणां पृथिव्यन्त्रायुतेजोवनस्प
पृथिवीव्यादिकों से लोक स्पृष्ठ है ऐसा कहा गया है- सो अब सूत्रकार यह प्रकट करते हैं कि पृथिव्यादिक चारोंका एक शरीर ऐसाभी है जो सुइय नहीं होता है - " चउण्हमेगं सरीरं नो सुदस्सं " इत्यादि सूत्र ३८ ॥
इन चार पृथिव्यादिकों का एक शरीर सुदृश्य नहीं होता है वे चार इस प्रकार से हैं - पृथिवीकायिक १, अष्कायिक २, तेजस्कायिक ३ और वनस्पतिकायिक ४ इनका एक शरीर सुदृश्य नहीं होता है उसका कारण ऐसा है वह अनुमान आदि से ही गम्य होता है प्रत्यक्ष से गम्य नहीं होता है क्योंकि वह सूक्ष्म शरीर अति सूक्ष्म होना है यहां जो "एक" शब्द प्रयुक्त हुआ है वह इसी सूक्ष्म शरीरका वाचक है।
शंका- वायुका भी तो शरीर दृश्य नहीं होता है फिर यहां सूत्र में " चतुणी " ऐसा न कहकर " पञ्चानाम् " ऐसा कहना चाहिये था
પૃથ્વીકાય આદિકાથી લેક સ્પૃષ્ટ છે, એવુ' પહેલાં કહેવામાં આવ્યું છે, હવે સૂત્રકાર એ વાત પ્રકટ કરે છે કે પૃથ્વીકાય આદિ ચારેનુ એક શરીર मेवु छे? सुदृश्य होतु' नथी - " चउहमेगं सरीर नो सुदस्सं इत्यादि - ( सू ३८)
"
(१) पृथ्वी डायिक, (२) माथि, (3) तेरा भने (४) वनस्पतिः કાયિક, આ ચાર પ્રકારના જીવાનું એક શરીર સુદૃશ્ય હાતુ નથી, તેનું કારણુ એ છે કે તે અનુમાન આદિ દ્વારા જ ગમ્ય (નણી શકાય એવુ) હાય છે— પ્રત્યક્ષ જોઈ શકાય એવું હાતું નથી કારણ કે તે અતિ સૂક્ષ્મ હોય છે.
અહીં જે “ એક” શબ્દ વપરાયે છે તે સૂક્ષ્મ શરીરના વાચક છે— માદર શરીરના વાચક નથી.
શંકા——વાયુનું શરીર પણ દૃશ્ય હતુ... નથી. તેથી આ સૂત્રમાં ચારનું એક શરીર દૃશ્ય હાતું નથી ’ એમ કહેવાને બદલે
C
પાંચનું એક શરીર