________________
सुधा टोकां स्था०४ उ०४ सू०३८ वाद्यादिभेदनिरूपणम्
"
9
उच्च अभिणए " इत्यादि - अभिनयः - अभिनयति- व्यजयत्यर्थमित्यभिनय: = मनोगत भावाभिव्यञ्जकः हस्तादिव्यापारः स चतुर्विधः प्रशसः, तद्यथा - दाष्टन्तिकः - इह दृष्टान्तः सधर्मवस्तुप्रतिविम्बनं तत्र कुशलो नियुक्तो वादान्तिकः, तथा-पाण्डुसुतः - पाण्डुसुता अभिनेयत्वेन यत्र स पाण्डुसुतः, यद्वापरि' इति पाठः, तत्पक्षे प्रातिश्रुतिक इति च्छाया, तदर्थश्व-प्रतिश्रुतंप्रतिज्ञातं तत्र नियुक्तः प्रातिश्रुतिक इति २ तथा सामन्तोपनिपातिकःसमन्तानां राजप्रधानपुरुषाणामुपनिपातः उपस्थितिः - सामन्तोपनिपातरतत्र कुशलो नियुक्तो वा तथा, यद्वा-' समंतोवणिवाइए ' इत्यस्य समन्तादुपनिपातिक इति च्छाया, तत्पक्षे- समन्तात् सर्वत उपनिपातोऽस्त्यत्रेति तथा यद्वा-'समंतोषणिवाइए' इत्यस्य सामान्यत उपनिपातिकः - सामान्यतः निर्विशेषत्वादुपनिपातोऽस्त्यत्रेति तथा ३ तथा - लोकमध्यावसितः - लोकमध्ये - लोकान्तराले अवसितःसमाप्तस्तथा, एते अभिनय भेदा भरतादिनाट्यशास्त्रज्ञेभ्यो विज्ञेयाः ||८० ३८ ॥
देवाधिकाराद्देवविशेष सनत्कुमारादीनां विमाननर्णादी निरूपयितु द्विमुत्रीयाह
"
'
४६७
मूलम् - रुणकुमारमा हिंदेसु णं कप्पेसु बिमाणा चउवण्णा पण्णत्ता, तं जहा--पीला १, लोहिया २, हालिद्दा ३, सुकिला४ (१) जहां अलङ्कार रूप हो वह वखालङ्कार है, इसी प्रकार से माल्यालङ्कार और आभरणालङ्कार भी जानना चाहिये ।
“चउच्चिहे अभिगए" इत्यादि अभिनय चार प्रकारका कहा गया है, मनोगत भावका अभिव्यञ्जक जो हस्तादि व्यार है वह अभिनय है, यह अभिनय दान्तिक १, पाण्डुगुन २, सामन्तोपनिपातिक ३ और लोकमध्यावसित ४ के भेद से चार प्रकारका है, ये अभिनय के भेद भरतादि नाट्य शास्त्रज्ञों से समझ लेना चाहिये || सू० ३८ ॥
જ્યાં અલકાર રૂપ હાય તે અલ કારને વસ્ત્રાલંકાર કહે છે. એ જ પ્રમાણે માલ્યાલ'કાર અને આભરણાલ’કાર વિષે પણ સમજી લેવું.
1
4
" चउव्विद्दे अभिणए " અભિનય ચાર પ્રકારના 'કહ્યો છે. મનેાગત ભાવાને વ્યક્ત કરવા માટે હસ્તાહિની જે ચેષ્ટાઓ કરવામાં આવે છે તેને અભિનય ईखे छे. तेना यार प्रहारो नीचे प्रमाणे छे – (१) हाष्टन्ति, (२) पांडुसुत, (3) सामन्तोपनिपातिक, भने (४) सोमध्यावसित आ लेहे। विषे भरताहि નાટય શાસ્ત્રજ્ઞો પાસેથી વિશેષ માહિતી મેળવી લેવી. ॥ સૂ. ૩૮ u