________________
सुधा टीका स्था०४ उ०३ सू०२९ निर्ग्रन्थस्वरूपनिरूपणम्
८३
२, एक उद्देशनान्तेवास्यपि भवति वाचनाऽन्तेवास्यपि ३, एकोनो उद्देशनाऽन्तेवासी नापिच वाचनान्तेवासी भवति । तत्र चतुर्थभङ्गस्थोऽन्तेवासी को भवतीत्याह - " धम्मंतेवासी -ति, धर्मान्तेवासी - धर्मशिष्यः, धर्ममात्राभिलाषितयोपपन्नो वा । ४ । इति ॥ सू० २० ॥
मूलम् - चत्तारि णिग्गंथा पण्णत्ता, तं जहा - राइणिये समणे णिग्गंथे महाकम्मे महाकिरिए अणायावी असमिए धम्मस्स अणाराहए भवइ १, राइणिए समणे जिरगंथे अप्पकम् अप्पकिरिये आयावी समिए धम्मस्स आहए भवइ २, ओमराइ - पिए समणे णिग्गंथे महाकम्मे महाकिरिए अणायावी असमिए धम्मम्स अणाराहरू भवइ ३, ओमराइणिए समणे णिग्गंथे अपकम् अपकरिए आयावी समिए धम्मस्त आराहए भवइ४।
चत्तारि णिग्गंथीओपण्णत्ताओ, तं जहा - राइणिया समणी णिग्गंथी एवं चेव ४,
वाचनान्तेवासी होता है-उद्देशनान्तेवासी नहीं, ऐसा यह द्वितीय भङ्ग है, तथा - कोई एक अन्तेवासी उद्देशनसे भी - वाचनासे भी अन्तेवासी होता है, ३ यह तृतीय भङ्ग है । एवं कोई एक अन्तेवासी न तो उद्देशना से, और न वाचना से ही अन्तेवासी होता है, ऐसा अन्तेवासी धर्मशिष्य होता है, धर्ममात्र की अभिलाषा से युक्त हो कर वह शिष्य बनता है, ऐसा यह चतुर्थ भङ्ग है, ४ ॥ सृ०२० ॥
(૨) કોઈ એક અતેવાસી વચનાતેવાસી હોય છે, પણુ ઉદ્દેશનાત્ત્તવાસી હાતા નથી. (૩) કોઈ એક અન્તવાસી ઉદ્દેશનાન્તવાસી પણ હાય છે અને વાચનાતેવાસી પણ હોય છે. (૪) કોઈ એક શિષ્ય ઉદ્દેશનાન્તવાસી પણ હાતા નથી અને વાચનાતેત્રાસી પણ હાતે નથી. એવા અન્તવાસી ધ શિષ્ય ડાય છે. માત્ર ધર્મની અભિલાષાથી યુક્ત થવાને કારણે જ તે શિષ્ય मन्या होय छे. ॥ सू. २० ॥