Book Title: Saptabhangi Tarangini
Author(s): Vimaldas, Anantacharya
Publisher: Sudarshan Mudrakshar Shala

View full book text
Previous | Next

Page 15
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तभंगी तरंगिणी । तदेवन, सत्त्वा तत्त्वयो भेदाभावात् । यत्स्वरूपेण सत्त्वं तदेव पररू पेणा सत्त्वं । साथाच न प्रथमद्वितीयभंगौ घटेते । तयोरन्यतरेणैव गतार्थत्वात् । ५. वंच तृतीयादिभंगाभावा कुतस्तप्तभंगी ? - इतिचेत् । अत्रोच्यते । स्वरूपाद्यवच्छिन्नं सत्त्वम्, पररूपाद्यवच्छिन्नम सत्त्वमित्यवच्छेदेकभेदा तयो भेदसिद्धेः 1 अन्यधा स्वरूपेणेव पररूपेणापि सत्त्वरजंगात् । पररूपेणेव स्वरूपेणा प्यसत्वप्रसंगाच । 7 किंच सत्वं हि वृत्तिमत्वं भूतले घटोस्तीत्यादो भूतलनिरूपित वृत्तित्ववान्घटइति बोधात् । असत्त्वचा भावप्रतियोगित्वम्, भूतलेघटोनास्तीत्यादौ भूतल निष्ठाभावप्रतियोगी घट इतिबोधात् । तथाचसत्वासत्त्वया स्वरूपभेदोऽक्षतएव । अपिच - (१) ये त्रिरूपं हेतु मिच्छन्ति सौगतादयः । येवा (२) पञ्चरूप मिच्छान्तः नैयायिकादयः, तेषामुभयेषामपि देतो स्संपक्षसत्वापेक्षया विपक्षासात्त्वं भिन्नमेवाभिमतं; अन्यथा स्वाभिमतस्य त्रिरूपत्व स्य पंचरूपत्वस्यया व्याघातात् । - इति । अथैवमपि कथञ्चि त्वत्त्वापेक्षया क्रमापिं तोभयस्य कोभेदः? नहि प्रत्येकपटपापेक्षया घटपटोभयंभिन्नम् । - इतिचेन्न; प्रत्येकापेक्षायो भयस्य भिन्नत्वेन प्रतीतिसिद्धत्वात । अतएव प्रत्येक घकार टकारापेक्षया क्रमार्वितोभयरूपं घटपद मतिरिक्त मभ्यु पगम्यते सर्वैः प्रवादिभिः । अन्यथा प्रत्येक घकाराद्यपेक्षया घटपदस्याभिन्नत्वे घकाराद्यच्चारणेनैव घटपदज्ञानसम्भवेन घटत्वावच्छि (१) पक्षसत्त्वं सपक्षसत्त्वं विपक्षासत्त्वं चेति देतो धर्म त्रयमेवसाध्यसाधने ऽ लमित्ति सौगताः । (२) नैयायिकाः पुन रबाधितत्व मसत्प्रतिपक्षित त्वचेति रूपद्वयं मे. यित्वा पंचरूपोपशमेव लिंग मित्याहुः । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61