Book Title: Saptabhangi Tarangini
Author(s): Vimaldas, Anantacharya
Publisher: Sudarshan Mudrakshar Shala

View full book text
Previous | Next

Page 57
________________ Shri Mahavir Jain Aradhana Kendra धः सप्तभंगी तरंगिणी । ४९ तथास्तित्वनास्तित्वयोः प्रतिबध्य प्रति सहानवस्थानं युज्यते ॥ बन्धक भावरूप विरोधोपि न सम्भवति । यथा - सति मणिरूपप्रति बन्धके वह्निना दाहो न जायतइति मणिदाहयोः प्रतिबध्य प्रतिषन्धकभावो युक्तः, नहि तथा ऽस्तित्वकाले नास्तित्वस्य प्रतिबंस्वरूपेणास्तित्वकालेपि पररूपादिना नास्तित्वस्य प्रतीति , सिद्धत्वात् इति ॥ , www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2 यत्तु शीतोष्णस्पर्शयोरिवेति दृष्टान्तकथनम् 7 तदसत्, एकव धूपघटादा ववच्छेदकभेदेन शीतोष्णस्पर्शयो रुपलम्भा तयोरपि विरोधासिद्धेः । यथैकत्र चलाचलात्मनो वृक्षादौ रक्तारक्तात्मनो घंटादा वावृत नावृतात्मनो शरीरादौ चोपलम्भा दविरोध स्तथा सत्त्वासत्त्वयोरपि ॥ एतेन वैयधिकरण्य मपास्तम्, सत्त्वासत्त्वयो रेकाधिकरणतया प्रतीति सिद्धत्वात् ॥ , यच्चानवस्थानदूषणमुक्तम्, तदपि ननिकान्तवादिनां दोषः । अनन्तधर्मात्मकस्य वस्तुनः स्वयं प्रमाण प्रतिपन्नत्वेनाभ्युपगमात्, अ प्रामाणिकपदार्थ परम्परा परिकल्पनाविरहात् । एतेन संकरव्यतिकरावपि निरस्तौ, प्रतीति सिद्धेर्थे कस्यापि दो पस्याभावात दोषाणां प्रतीत्यसिद्ध पदार्थ गोचरत्वात् । संशयादयश्च पूर्वमेव निरस्तमायाः । इत्यन्यत्रविस्तरः । For Private and Personal Use Only अथैव मुपपत्त्या विरोधादि दोषाभावे प्रतिपादितेपि मिथ्यादर्शनाभि निवेशा तत्व मप्रतिपद्यमानं पुरुषं प्रति सार्वलौकिक हेतुवाद मात्रित्योच्यते । स्वष्टार्थ सिद्धिमिच्छताप्रवादिना हेतुः प्रयोक्तव्यः, ७

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61