Book Title: Saptabhangi Tarangini
Author(s): Vimaldas, Anantacharya
Publisher: Sudarshan Mudrakshar Shala

View full book text
Previous | Next

Page 18
________________ Shri Mahavir Jain Aradhana Kendra शास्त्रमुक्तावळी | तेषां प्रमाणवाक्यानां नयवाक्यानांच सप्तविधश्व व्याघातः । प्रथमद्वितीय चतुर्थभङ्गानां सत्त्वासत्त्वाषक्तव्यत्वरूप कैक धर्मात्मकवस्तुविषयक बोधजनकानां सर्वधा विकलादेशत्वेन नयवाक्यत्वापत्तेः तृतीय पंचम पष्ट सप्तमाना मनेकधर्मात्मकवस्तुविषयक बोधजनकानां सदा सकलादेशत्वेन प्रप्राणवाक्यतापत्तेः 1 नच त्रीण्येव नयवाक्यानि चत्वार्येव प्रमाणवाक्यानीति वक्तुं युक्तं । सिद्धान्सविरोधात् । यत्तु धर्मावियषक धर्मिविषयक बोधजनकवाक्यत्वं सकलादेशत्वं धर्म्यविषयक धर्मविषयक बोधजनकवाक्यत्वम् विकलादेशत्वमिति - तन्न । - सत्त्वाद्यन्यतमेनापि धर्मेणा विशेषितस्य धर्मिण शा दबोध विषयत्वासम्भवात् धर्मिवृत्तित्वा विशेषितस्य धर्मस्यापि तथात्वा बुक्तलक्षणस्या सन्भवात् । - www.kobatirth.org नच- स्याज्जीव एवेत्यनेन धर्मिमात्रविषयक बोधस्य जनना त्स्याद स्त्येवेत्यनेन केवलधर्मविषयक बोधस्य जननाच्च नासम्भवइति वाच्यं; यतो जीवशब्देन जीवत्वरूप धर्मावच्छिन्नस्यैव जीवस्याभिधानम् नतु केवलधर्मिणः, अस्तिशब्देन च यत्किचिमिवृत्तित्व विशेषितस्यैवा स्तित्वस्याभिधानम् नतु केवल धर्मस्ये, ति सर्वानुभव - साक्षिकम् । - " , नचैवं द्रव्यशब्दस्य भावशब्दस्यच विभागानुपपत्तिरितिवाच्यम्:- यतो मुख्यतया द्रव्यप्रतिपादकशब्दो द्रव्यशब्दः, यथा जीव शब्दः, जीवशब्देनहि जीवत्वरूप धर्मे गौणतया प्रतिपाद्यते जीवद्र व्यं मुख्यतया । एवं मुख्यतया धर्मप्रतिपादकशब्दो भवशब्दः, अस्त्यादिशब्दः तनहि अस्तित्वरूप धर्मस्य मुख्यतया म गौणतया । इति द्रव्यभावशब्दयो विभाग यथा " तिपादनम धर्मिणश्च उपपद्यत इति ॥ Acharya Shri Kailassagarsuri Gyanmandir - For Private and Personal Use Only --- -

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61