Book Title: Saptabhangi Tarangini
Author(s): Vimaldas, Anantacharya
Publisher: Sudarshan Mudrakshar Shala

View full book text
Previous | Next

Page 21
________________ Shri Mahavir Jain Aradhana Kendra १३ रणादिना ऽन्यनिवृत्ते छभिसम्भवा देवकारप्रयोगो ऽनर्थकइति ॥ मैवम् यत शब्दाम्नायपरिपाटी विरुद्धयते । तत्रहि ये शब्दा स्वार्थमा नवधारित संकेतिता स्ते तदवधारणविवक्षाया मेवकार मपेक्षन्ते । तत्समुच्चयादिविवक्षायां चकारम् । यथा घटमेघटं वानय इति । य स्ववधारणे संकेतित स्तस्यच 1 यथा वकारस्य समुच्चयदो. वानय, ना वधारणबोधन एवकारान्तरापेक्षा धने न चकारान्तरापेक्षा ॥ 6 7 " www.kobatirth.org " सप्तभंगी तरंगिणी | नव - निपातानां द्योतकरवा देवकारस्य वाचकत्वं न सम्भ वतीति वाच्यम् 1 निपातानां द्योतकत्वपक्षस्य वाचकत्वपक्षस्यच शाखे प्रदर्शनात् । द्योतका श्च भवन्ति निपाताः " इत्यत्र चशब्दा द्वाचकाश्च ' इति व्याख्यानात् ॥ 66 Acharya Shri Kailassagarsuri Gyanmandir ते, परेतु - "निपातानां द्योतकतया न द्योतकस्य द्योतकान्तरापेक्षे त्यवधारणद्योतने नैवकार स्यैवकारान्तरा पेक्षा ; यथा प्रदीपस्य न प्रदीपान्तरापेक्षा, वाचकस्यच घटादिपदस्य युक्ता ऽवधारणबोधनाथै वकारापेक्षा ननु - द्योतकस्यापि द्योतकान्तरापेक्षा दृश्यएव मेवेत्यादौ - एवमिति मान्तनिपात स्यैवकारापेक्षणात् ; तथाच सर्वोपि द्योतको द्योत्यार्थे द्योतकान्तरापेक्ष स्स्यादि त्यनवस्था दुर्निवारेति चेन, तत्र एवं शब्दस्य स्वार्थवाचकत्वा दन्यनिवृत्तौ द्योतकापेक्षोपपत्तेः निपातानां वाचकत्वस्यापि शास्त्रसम्मतत्वात्, अतएव - उपकुंभ मित्यादा वुपशब्देन कुंभशब्दस्य समास स्संगच्छ त अन्यथा उपशब्दस्य द्योतकत्वेन समासो नस्यात्, द्योत. केन समासासम्भवात इत्याहुः ॥ 7 39 - अत्र सौगताः - ' सर्षशब्दाना मन्यव्यावृत्तिवाचकत्वात् घटादिपदै रेव घटेतरव्यावृत्तिबोधनान्न तदर्थ मवधारणम् युक्तम्' इति वदन्ति । For Private and Personal Use Only तन्नः - घटादिशब्दा द्विधिरूपतया प्यर्थबोधस्या नुभवसिद्ध tara | यदि शब्दा द्विधिरूपतया बोधो ना नुभवसिद्ध इति

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61