Book Title: Saptabhangi Tarangini
Author(s): Vimaldas, Anantacharya
Publisher: Sudarshan Mudrakshar Shala

View full book text
Previous | Next

Page 24
________________ Shri Mahavir Jain Aradhana Kendra १६ उद्देश्यतावच्छेदक सामानाधि गिरव मेषकारार्थः, तादृशाभावे करण्यंचो देश्यबोधकपद समभिव्याहार लभ्यम् । शंखः पाण्डर एवेत्यादौ प्रतियोगिव्यधिकरणाभावा प्रतियोगित्वरूप वकारार्थैकदे शे ऽभावे शंखत्वसामानाधिकरण्यस्य शंखपद समभिव्याहार लभ्यत्वात् । एवंच प्रकृते प्येवकारार्धः प्रतियोगिव्यधिकरणाभावा प्रतियोगित्वं अभावे घटत्वसामानाधिकरण्यन्तु घटपद समभि व्याहारलभ्यं । तथाच घटत्वसमानाधिकरणः प्रतियोगि व्यधिक रणो योऽभावः न ताव दस्तित्वाभावरूपं नास्तित्वं ह्रस्य प्रतियोगिता ऽस्तित्वेन समानाधिकरणत्वात् । किन्त्वन्याभावः तद प्रतियोगित्वं चास्तित्वे निर्वाधमिति ॥ , तदुक्तम् पथा अत्र प्रतियोगि वैयधिकरण्याप्रवेशे पूर्वोक्तरीत्या सर्वप्रकारेणाप्यस्तित्वप्रसत्त्या नास्तित्वनिषेधे प्राप्ते ऽस्तित्वैकान्त्यमिवृत्तिपूर्वक मनैकान्न्यद्योतनाय स्यात्कारः 1 स्यात्कारप्रयोगाधीनमे वैवकारार्थे प्र तियोगि वैयधिकरण्यं पूर्व प्रवेशितम् । "L www.kobatirth.org शास्त्रमुक्तावळी । स्याच्छन्दस्य चानेकान्त विधिविचारादिषु बहुष्वर्थेषु सम्भव - त्सु इहविवक्षायशा दनकान्तार्थो गृह्यते 1 अमेकान्तत्वं नामानेक धर्मात्मकत्वं । अन्तशब्दस्य घटादा वभेदेनान्वयः । तथाचानेक धर्मात्मको घट स्तादृशास्तित्ववा नितिबोध: | - नच - स्याच्छब्देनैवा नेकान्तस्य बोधने ऽस्त्यादिवचन मनर्थक मितिवाच्यम् । स्याच्छब्देन सामान्यतोऽनेकान्तबोधनेपि विशेषरूपेणबोधनाया स्त्यादिशब्दप्रयोगात् ॥ - - Acharya Shri Kailassagarsuri Gyanmandir धनेपि न्यग्रोधत्वेन रूपेण स्या च्छन्दा दप्यनेकान्त सामान्यस्या वबोधने । शब्दान्तरप्रयोगोत्र विशेषप्रतिपत्तये ॥ " इति ॥ " , वृक्षोम्यग्रोधः इति वृक्षत्वेन रूपेण न्यग्रोधस्य बो न्यग्रोधबोधनाय न्यग्नोधपदप्रयोगः । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61