Book Title: Saptabhangi Tarangini
Author(s): Vimaldas, Anantacharya
Publisher: Sudarshan Mudrakshar Shala

View full book text
Previous | Next

Page 25
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सतगंगी तरंगिणी । १७ स्वा च्छन्दस्य द्योतकत्वपक्षेतु न्यायप्राप्तएवा स्त्यादिप्रयोगः । अस्त्यादिशब्दे नोक्तस्या नेकान्तस्य स्याच्छब्देन द्योतनाव । स्या च्छन्दाप्रयोगे सर्वधैकान्तव्यवच्छेदेना नेकांत प्रतिपत्ते रसम्भवात्, एवकारावचने विवक्षितार्था प्रतिपत्तिवत् । तदुक्तम् 9 न न्वभयुक्तोपि स्था च्छन्दो वस्तुनो ऽनेकांतस्वरूपत्वसामर्थ्या स्प्रतीयते, सर्वत्रैवकारवत् इति चे स्वत्यं ; प्रतिपाद्यानां स्या द्वादन्याय कौशलाभावे वस्तुसामर्थ्या तदप्रतीत्या तेषां प्रतिपत्त्यर्थं तदावश्यकत्वात् 1 प्रतिपाद्यानां स्याद्वादकौशलेच स्था स्कारा प्रयोग इष्टएव | प्रमाणादिना ऽनेकान्तात्मके समस्तवस्तुनि सि द्धे कुशलाना मस्ति घट इति प्रयोगेपि स्या दस्त्येव घट इति प्रतिपत्तिसम्भवात् । 61 Acharya Shri Kailassagarsuri Gyanmandir सोsयुक्तपि वा तज्ज्ञै स्सर्वत्रार्थात्प्रतीयते । यथैवकारोऽयोगादि व्यवच्छेदप्रयोजनः ॥ इति ॥ 93 ननु तरैः; योस्तिदादि स्स सर्वोपि स्वायत्तद्रव्यक्षेत्र कालभावेः, : । तेषा ममस्तुतत्वादेव निराससम्भवात । तथाच स्यात्कारप्रयोगो व्यर्थ इतिचे त्सत्यम् । सतु तादृशोऽर्थ शब्दा प्रतीयमानः किशा स्प्रतीयत इति चिन्तायां स्यात्कारः प्रयुज्यते । सच लिङन्त प्रतिरू पको निपातः । ननु स्याच्छन्दस्य द्योतकत्वपक्षे केनपुनशब्देनो कोनकान्तरस्या च्छब्देन चोत्यते इतिचेत - अस्त्येवट इत्यादिवाक्येना भेद वृत्त्या ऽभेदोपचारेणवा प्रतिपादि वोऽनेकान्त स्याच्छब्देन द्योत्यतइति ब्रमः । सकलादेशोहि यौगपद्येना शेषर्मात्मकं पटादिरूप सर्व काळादिभिरभेदत्य भेदोपचारेणवा For Private and Personal Use Only

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61