Book Title: Jain Lakshanavali Part 2
Author(s): Balchandra Shastri
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 20
________________ कर्मभावचेतना] ३२२, जैन-लक्षणावली [कर्मयोग प्रमुखतया एक मात्र सुख-दुःखरूप कर्मफल का ही युक्तिमान् । (त. वा. ३, ३७, २-३) । ३. कृष्याजो अनुभव करते हैं, वह कर्मफलचेतना कहलाती दिकर्मप्रधाना भूमिः कर्मभूमिः । (स्थाना. ३, १, कर्मभावचेतना- १. वेदंतो कम्मफलं अप्पाणं जो १ जहां पर (भरत, ऐरावत व विदेह क्षेत्रोंमें) सातवें दु कुणदि कम्मफलं । सो तं पुणो वि बंधदि बीयं नरक में ले जाने योग्य अशुभ कर्म का तथा सर्वार्थदुक्खस्स अट्टविहं ।। वेदंतो कम्मफलं मये कदं जो सिद्धि प्रादि प्रापक शभ कर्म का उपार्जन सम्भव मुणदि कम्मफलं । सो तं पुणो वि बंधदि बीयं दुक्ख- है तथा जहां पर असि, मषि, कृषि, वाणिज्य, विद्या, स्स अट्टविहं ।। (समयप्रा. ४१७-४१८) । २. उद- और शिल्परूप षटकों के साथ पात्रदानादि भी यागतं शुभाशुभं कर्म वेदयन्ननु भवन् सन्नज्ञानिजीवः देखे जाते हैं उसे कर्मभूमि कहते हैं। स्वस्थभावाद् भ्रप्टो भूत्वा मदीयं कर्मेति भणति, कर्ममङ्गलम् -कर्ममङ्गलं दर्शनविशुद्धयादिषोडशमया कृतं कर्मेति च भणति; स जीवः पुनरपि धाप्रविभक्ततीर्थकरनामकर्मकारणीवप्रदेशनिबद्धतदष्टविधं कर्म बध्नाति । कथंभूतं ? बीजं कार- तीर्थ करनामकर्म माङ्गल्यनिबन्धनत्वान्मङ्गलम् । णम् । कस्य दुःखस्य । इति गाथाद्वयेनाज्ञानारूपा (धव. पु. १. पृ. २६) । कर्मभावचेतना व्याख्याता। (समयप्रा. जय.व. ४१७, दर्शनविशद्धि प्रादि सोलह कारणों के द्वारा जो ४१८)। तीर्थङ्कर नामकर्म जीव के प्रदेशों से सम्बद्ध होता उदयप्राप्त शुभ-अशुभ कर्म का अनुभवन करता हुआ है वह चूंकि मांगल्य का कारण है, अतः उसे कर्मअज्ञानी जीव स्वस्थभाव से भ्रष्ट होकर जो यह मङ्गल कहा जाता है। विचार करता है कि यह कर्म मेरा है व मैंने उसे कर्ममास-१.xxx तीसं दिणा मासो ॥ किया है, इसे कर्मभावचेतना कहते हैं। इस प्रज्ञान- (ज्योतिष्क. ३०)। २. सावनमासस्त्रिशदहोरात्र रूप कर्मभावचेतना का फल यह होता है कि वह एव, एष च कर्ममास ऋतुमासश्चोच्यते । (त. भा. फिर से भी दुःख के कारणभूत उस पाठ प्रकार के सिद्ध. बृ. ४-१५)। ३. उउ इति ऋतुः, स च कर्म को वांधता है। किल लोकरूढया षष्ठ्यहोरात्रप्रमाणो द्विमासात्मकः, कर्मभूमि-१. अथ कथं कर्मभूमित्वम् ? शुभाशुभ- तस्यार्धमपि मासोऽवय वे समुदायोपचारात् ऋतुरेव, कर्मणोऽधिष्ठानत्वात् । नन सर्वलोकत्रितयं कर्मणो- अर्थात् परिपूर्णत्रिशदहोरात्रप्रमाणः एष एव ऋतुऽधिष्ठानमेव ? तत एव प्रकर्षगतिविज्ञास्यते प्रकर्षेण मासः कर्ममास इति वा सावन मास इति वा व्यवय। कर्मणोऽधिष्ठानमिति । तत्राशुभकर्मणस्तावत् ह्रियते । उक्तं च--- एस चेव उउमासो कम्ममासो सप्तमनरकप्रापणस्य भरतादिष्वे बार्जनम, शभस्य च सावनमासो भन्नइ इति । (व्यव. मलय. वृ. २, सर्वार्थसिद्धयादिस्थानविशेषप्रापणस्य कर्मणः उपा- १५)। ४. त्रिंशदहोरात्रा एतावत्कर्म मासपरिमाणम् । जनं तत्रैव, कृष्यादिलक्षणस्य पड्विधस्य कर्मणः (सूर्यप्र. मलय. वृ. १०,२०,५७); त्रिंशताऽहोरात्रपात्रदानादिसहितस्य तत्रैवारम्भात् कर्मभूमिव्यपदेशो रेक: कर्ममासः । (सूर्यप्र. मलय. वृ. १२, ७५, पृ. वेदितव्यः। (स. सि. ३-३७) । २.xxx २१६)। यतः प्रकृष्टं शुभकर्म सर्वार्थसिद्धिसौख्यप्रापक तीर्थ- १ तीस दिन-रात का एक कर्ममास होता है। करत्वमद्धिनिर्वर्तकं वा असाधारणम् । अशभकर्म कर्मयोग-१. सर्वशरीरप्ररोहणबीजभूतं कार्मण च प्रकृष्टं कलङ्कलपृथिवीमहादुःखप्रापकम् अतिष्ठाननरकगमनं च कर्मभूमिष्वेवोपाय॑ते, द्रव्य-भव-क्षेत्र- निमित्त प्रात्मप्रदेशपरिस्पन्दः । कर्मणा कृतो योगः काल-भावापेक्षत्वात् कर्मबन्धस्य । सकलसंसार- कर्मयोगः । (स. सि. २-२५)। २. कर्मेति सर्व[निवारण] कारणनिर्जराकर्म चात्रैव प्रवर्तते । ततो शरीरप्ररोहणसमर्थ कार्मणम् । सर्वाणि शरीराणि भरतादिष्वेव कर्मभूमय इति युक्तो व्यपदेशः । षट्- यतः प्ररोहन्ति तद्बीजभूतं कार्मणं शरीरं कर्मत्यूकर्मदर्शनाच्च । षण्णां कर्मणां असि-कृषि-मपि-विद्या- च्यते । योगः प्रात्मप्रदेशपरिस्पन्दः । कायादिवर्गणावणिक शिल्पानामनैव दर्शनाच्च कर्मभूमिव्यपदेशः निमित्त प्रात्मप्रदेशपरिस्पन्द: योग इत्याख्यायते । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 452