Book Title: Jain Darshan Ke Pariprekshya Me Aadipuran
Author(s): Supriya Sadhvi
Publisher: Bharatiya Vidya Prakashan
View full book text
________________
290
312. भवेत् संरक्षणानन्दः स्मृतिरर्थार्जनादिषु ।। 313. बाह्यं तु लिङ्गमस्याहुभ्रूभङ्ग मुखविक्रियाम् । प्रस्वेदमङ्गकं पञ्च नेत्रयोश्चातिताम्रताम् ।। 314. हिंसानन्दमृषानन्दस्तेयसंरक्षणात्मकम्।
जैन दर्शन के परिप्रेक्ष्य में आदिपुराण
आ. पु. 21.51
षष्ठात्तु तद्गुणस्थानात् प्राक् पञ्चगुणभूमिकम् ।। प्रकृष्टतरदुर्लेश्यात्रयोपोद्बलवृंहितम्। अन्तर्मुहूर्तकालोत्थं पूर्ववद्भाव इष्यते ।।
315. अनानृशंस्यं हिंसोपकरणादानतत्कथाः । निसर्गहिंस्त्रता चेति लिङ्गान्यस्य स्मृतानि वै ।। 316. पुरा किलारविन्दाख्यः प्रख्यातः खचराधिपः । रुधिरस्नानरौद्राभिसंधिः श्वाभ्रीं विवेश सः ।। 317. नारकं दुःखमस्याहुः फलं रौद्रस्य दुस्तरम् । 318. हिंसानन्दं समाधाय हिंस्रः प्राणिषु निर्घृणः । हिनस्त्यात्मानमेव प्राक् पश्चाद् हन्यान्न वा परान् ।। 319. सिक्यमत्स्यः किलैकोऽसौ स्वयम्भूरमणाम्बुधौ । महामत्स्यसमान्दोषानवाप स्मृतिदोषतः ।। 320. प्रयत्नेन विनैवैतदसद्ध्या नद्वयं भवेत्। अनादिवासनोद्भूतमतस्तद्विसृजेन्मुनिः ।। 321. तत्रानपेतं यद्धर्मात्तद्ध्यानं धर्म्यमिष्यते । धर्म्या हि वस्तु याथात्म्यमुत्पादादि त्रयात्मकम् ।। 322. आ.पु. 21-133 (टीका) 323. त.सू. 9.29 वि.
324. तदाज्ञापायसंस्थानविपाकविचयात्मकम् । चतुर्विकल्पमाम्नातं ध्यानमाम्नायवेदिभिः ।। आज्ञज्ञपायविपाकसंस्थानविचयायधर्ममप्रमत्तसंयतस्य ।
325. तत्राज्ञेत्यागमः सूक्ष्मविषयः प्रणिगद्यते । दृश्यानुमेयव हि श्रद्धेयांशे गतिः श्रुतेः ।।
326. त.सू. 9.37 (वि.)
327. तापत्रयादिजन्माबिधगतापायविचिन्तनम् । 328. त.सू. 9.37 (वि.)
329. शुभाशुभविभक्तानां कर्मणां परिपाकतः । भवावर्तस्य वैचित्र्यमभिसंदधतो मुनेः ||
330. त.सू. 9.37 (वि.)
331. संस्थानविचयं प्राहुर्लोकाकारानुचिन्तनम् ।
आ. पु. 21.53
आ. पु. 21.43-44
-
आ. पु. 21.49
आ. पु. 21.48; 5.92 आ. पु. 21.52
आ. पु. 21.46 (टीका)
आ. पु. 21.47 (टीका)
आ. पु. 21.54 (टीका)
आ. पु. 21.133
आ. पु. 21.134; (वि.)
- त. सू. 9.37 (वि.)
आ. पु. 21.135-140
आ. पु. 21.141
आ. पु. 21.143-147

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394