Book Title: Jain Darshan Ke Pariprekshya Me Aadipuran
Author(s): Supriya Sadhvi
Publisher: Bharatiya Vidya Prakashan

View full book text
Previous | Next

Page 337
________________ 296 जैन दर्शन के परिप्रेक्ष्य में आदिपुराण पात्रं भवेद् गुणैरेभिर्मुनिः स्वपरतारकः। तस्मै दत्तं पुना त्न्यन्नमपुनर्जन्मकारणम्।। - आ.पु. 20.146-148 455. जै.सि.को. (भा. 2), पृ. 420 456. वही 457. आ.पु. 20.138; आहारोषधयोरप्युपकरणावासयोश्च दानेन। वैयावृत्यं ब्रुवते चतुरात्मत्वेन चतुरस्राः।। - रत्न. श्रा. 117 458. जै.सि.को., (भाग 2) पृ. 421 459. त.सू. 7.34 (वि.) - आ.पु. 20.99 460. दातुराहारदानस्य महानिस्तारकात्मने। त्रिजगत्सर्वभूतानां हितार्थ मार्गदेशिने।। श्रेयान् सोमप्रभेणामा लक्ष्मीमत्या च सादरम्। रस मिक्षोरदात् प्रासुमुत्तानीकृतपाणये।। - आ.पु. 20.99-100-105 तक 461. जै.सि.को. (भा. 2), पृ. 421-422 462. वही। 463. जै.सि.को. (भा. 2), पृ. 422 464. संयमक्रियया सर्वप्राणिभ्योऽभयदायिने। - आ.पु. 20.98 465. कुदृष्टियों विशीलश्च नैव पात्रमसौ मतः। कुमानुषत्वमाप्नोति जन्तुर्दददपात्रके। . अशोधितमिवालाबु तद्धि दानं प्रदूषयेत्।। आमपात्रे यथाक्षिप्तं मक्षु क्षीरादि नश्यति। अपात्रेऽपि तथा दत्तं तद्धि स्वं तञ्च नाशयेत्।। - आ.पु. 20.141--143 466. न हि लोहमयं यानपात्रमुत्तारयेत् परम्। तथा कर्मभराक्रान्तो दोषवान्नैव तारकः।। -- आ.पु. 20.145 467. श्रद्धादिगुणसम्पन्नः पुण्यैर्नवभिरन्वितः। प्रादाद्भगवते दानं श्रेयान् दानादि तीर्थकृत। - आ.पु. 20.81 468. श्रद्धा शक्तिश्च भक्तिश्च विज्ञानं चाप्यलुब्धता। क्षमा त्यागश्च सप्तैते प्रोक्ता दानपतेर्गुणा:।। - आ.पु. 20.82 469. श्रद्धास्तिक्यमनास्तिक्ये प्रदाने स्यादनादरः भवेच्छक्तिरनालस्यं भक्तिः स्यात्तद्गुणादरः। विज्ञानं स्यात् क्रमज्ञत्वं देयासक्तिरलुब्धता क्षमा तितिक्षा ददतस्त्यागः सद्व्ययशीलता।। - आ.पु. 20.83-84 470. इति सप्तगुणोपेतो दाता स्यात् पात्रसंपदि। व्यपेतश्च निदानादेर्दोषान्निश्रेयसोद्यतः। - आ.पु. 20.85

Loading...

Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394