Book Title: Dharmvarddhan Granthavali
Author(s): Agarchand Nahta
Publisher: Sadul Rajasthani Research Institute Bikaner

View full book text
Previous | Next

Page 433
________________ धर्मवद्धन ग्रन्थावली इत्यादिश्य वयस्य मिभ्यमनुजा यम्याहिमर्चन्त्यहो। सोऽय वः कुशलानि जैनकुशलश्चकर्तुं विद्याचणः ।। धन्या 'जैतसिरी' प्रमू जनयिता मत्री च जलागरो' यस्म जन्म ददी ददौ यतिगुणान् श्रीजैनचन्द्रो गुमः । व्युत्पन्नाय तु सूरिमंत्रसहित सौव पद दत्तवान्, सोऽय वः कुरालानि जैनकुशलश्चकतु विद्याचणः॥६॥ श्रेयः श्रेयस ओजसा शुभयशा यःस्वर्गमध्यासितो, नेदीयानिव हर्पयत्यनुदिनं भक्तान् दवीयानपि । यो लोके कमलाकरान् रविरिव प्रौढ प्रतापोद्यतः, सोऽयं वः कुशलानि जैनकुशलश्चकर्तु विद्याचणः ।।जा दद्यादय धनीयते बहुधनं स्त्रीकाम्यते सुस्त्रियः, __ यो भक्ताय जिगीयते च विजय सुत्ये सुतान् दासते । यत्कीतिः प्रसरीसरीति सततं को कौमुदीव स्फुटं, सोऽयं वः कुशलानि जैनकुशलश्चकर्तु विद्याचणः ।।८।। सत्काव्याष्टकमष्टधीगुणयुतो दः पूतरूपो पटुः, सच्चेता उपवणव ह्यहरहर्यः सप्तकृत्वः पठेत् । तस्मै श्री विजयादिहर्पगुरुता सद्धर्मशीलोदयो, दादाति प्रभुरेप जैनकुशलः साक्षादिव स्वद्र मः ॥६॥ . इनि श्रीजिनकुशलमूरीणामष्टकम्

Loading...

Page Navigation
1 ... 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478