Book Title: Dharmvarddhan Granthavali
Author(s): Agarchand Nahta
Publisher: Sadul Rajasthani Research Institute Bikaner
View full book text
________________
३८४
धर्मवर्द्धन ग्रन्थावली
-
किं धातुत्रयमत्र कीति वभो त्व वन्हिबीजं व्रज, विश्रामेप्यविशंश्रिते मुहुरहो उक्तेऽपि कि मुह्यसे ।।१।।
गी वीणा तत्रिकैका वरचिवुकसृता सूचिका सनसाना, कूपानां वाम्पनाशाश्रुतियुगलशामूर्द्धमूर्द्धा पुरश्रीः । तस्मिन् वासश्चकासज्जिन तव सुयशो गागवाहस्तदित्य, सूच्यग्रे कूपपटकंतदुपरि नगरं तत्र गङ्गा प्रवाहः ।।१।। तिलमिव लघु चित्त स्नेहयुक् तत्प्रदेशे, निवमति किल हीनाझीव तृष्णातिकृष्णाः । मयमिव मदनं सा सूतमे ऽभूत्तदित्यं, तिलतुयतटकोणे कीटिकोष्ट्र प्रसूता ।।२।। तवेशाऽत्यम्यं धर्मशीलोपदेशो, भवाब्धि तितीयु भवेद्यो हितेन ।
रतिश्चारतिश्चातिनिन्दातिकृष्णा
समस्या समस्या समस्या समस्या ॥३॥ प्रवति विश्वे जिनस्योपदेशो,
भवाब्धि तितीप भवेद्यो हितेन । रतिश्चारतिश्चातिनिन्दा तितृष्णा,
समस्या समस्या समस्या समस्या ।।४||
२ जात तदित्य

Page Navigation
1 ... 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478