Book Title: Dharmvarddhan Granthavali
Author(s): Agarchand Nahta
Publisher: Sadul Rajasthani Research Institute Bikaner
View full book text
________________
सस्कृत स्तोत्रादि सग्रह
३८७
["विद्युत्काकेन भक्षिता" इति समस्यापदं राजसारै ढक्त यं धर्मसिंहेन पूर्यते]
आयान्त नायकं वीक्ष्य, श्यामया श्यामवाससा । रुद्धा सीमं तरु-किंवा, विद्य त्काकेन भक्षिता ॥१॥ प्रेरितेन भृश पत्या कस्तूरीचूर्ण मुष्टिना । छन्ना रदच्छदाभा किं विद्य त्काकेन भक्षिता ।।२।। प्रसह्य खण्डिके क्षिप्ता सद्य ति द्धरणीसुता । (?) रक्षसा रावणेनाहो, विच त्काकेन भक्षिता ॥३॥ आजग्मुषी छलं कत्तु, श्रीजिनदत्तसूरिणा । कृष्णामत्रेणरुषोत विद्य काकेन भक्षिता ॥४॥ त्वत्खनखण्डितस्यारेः पेशीराजन्यदाऽपतत् । मद्वर्णद्वपिनीयं वै, विद्युत्काकेन भक्षिता ।। ५ ॥ राजस्त्वद्वरिनारीभी रुदतीभिरधोमुखं । धौताञ्जनेन पत्राली, विद्युत्काकेन भक्षिता ।। ६॥
( इति समस्यापट्कमहमदावादमध्ये पूरितं )
["मत्सी रोदिति मक्षिका च हसति ध्यायन्ति वामभ्र वः" इति व्यास-सतीदास-दत्तं समस्यापद पूर्यते-]
श्रीकृष्णोऽम्बुधितश्चतुर्दशभुश रत्नानि निर्वासय, मासानेहसितत्रशक्तशफरः शुण्डाघटो निसृतः ।

Page Navigation
1 ... 466 467 468 469 470 471 472 473 474 475 476 477 478