SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ धर्मवद्धन ग्रन्थावली इत्यादिश्य वयस्य मिभ्यमनुजा यम्याहिमर्चन्त्यहो। सोऽय वः कुशलानि जैनकुशलश्चकर्तुं विद्याचणः ।। धन्या 'जैतसिरी' प्रमू जनयिता मत्री च जलागरो' यस्म जन्म ददी ददौ यतिगुणान् श्रीजैनचन्द्रो गुमः । व्युत्पन्नाय तु सूरिमंत्रसहित सौव पद दत्तवान्, सोऽय वः कुरालानि जैनकुशलश्चकतु विद्याचणः॥६॥ श्रेयः श्रेयस ओजसा शुभयशा यःस्वर्गमध्यासितो, नेदीयानिव हर्पयत्यनुदिनं भक्तान् दवीयानपि । यो लोके कमलाकरान् रविरिव प्रौढ प्रतापोद्यतः, सोऽयं वः कुशलानि जैनकुशलश्चकर्तु विद्याचणः ।।जा दद्यादय धनीयते बहुधनं स्त्रीकाम्यते सुस्त्रियः, __ यो भक्ताय जिगीयते च विजय सुत्ये सुतान् दासते । यत्कीतिः प्रसरीसरीति सततं को कौमुदीव स्फुटं, सोऽयं वः कुशलानि जैनकुशलश्चकर्तु विद्याचणः ।।८।। सत्काव्याष्टकमष्टधीगुणयुतो दः पूतरूपो पटुः, सच्चेता उपवणव ह्यहरहर्यः सप्तकृत्वः पठेत् । तस्मै श्री विजयादिहर्पगुरुता सद्धर्मशीलोदयो, दादाति प्रभुरेप जैनकुशलः साक्षादिव स्वद्र मः ॥६॥ . इनि श्रीजिनकुशलमूरीणामष्टकम्
SR No.010705
Book TitleDharmvarddhan Granthavali
Original Sutra AuthorN/A
AuthorAgarchand Nahta
PublisherSadul Rajasthani Research Institute Bikaner
Publication Year1950
Total Pages478
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy