Book Title: Dharmvarddhan Granthavali
Author(s): Agarchand Nahta
Publisher: Sadul Rajasthani Research Institute Bikaner
View full book text
________________
सस्कृत स्तोत्रादि संग्रह अन्यापोह, ध्यात्वा सोऽहं श्रेण्यारोह, क्षिप्त्वा मोहं ।। १० ।। तचाचल्यं, हत्वा शल्यं प्रापत्कल्यं, यः कवल्यं ॥ ११ ॥ द्व' आयात-स्तत्सेवातः श्रीविद्यातः, सातत्रातः ॥ १२ ॥ तव्याख्यानं, तस्य ध्यानं तत्त्वज्ञानं, भूयात्प्यान ॥ १३ ।। अन्याऽनीह, स्तद्भक्तीहः,
धर्मात्सीह-स्तं स्तौतीह ।। १४ ।। इति श्री चतुरक्षरायाप्रतिष्ठायाजातौ कन्यानाम छंदोवृहतम्तवनं
(५) पावलघुस्तवनम्
(द्रुतविलम्बितछन्दः) प्रवरपार्श्वजिनेश्वर पत्कजे, '
भयहरे भविभावुकदे भजे । य इमके न कदापि नरस्त्यजे
तमिह सद्रमणीवरमासजेन् ॥ १॥ उदितमेतदहः सफल नशं,
सफलना च नयामि तथा दृशं । जिनप दर्शनतो भव एप मे
सफल एव गुणाः सफलाः समे ॥ २॥

Page Navigation
1 ... 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478