SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ सम्भवजिनालयप्रशस्तिः। इतश्च । श्रीवीरतीर्थे श्रीसुधर्मखामिवंशे युगप्रधानश्रीजिनदत्तसूर्यन्वये । श्रीजिनकुशलसूरिश्रीनिनपग्रसूरिश्रीजिनलब्धिसूरिश्रीजिनचंद्रसूरिश्रीजिनोदयसूरयो जाताः । तत्पढे श्रीजिनराजसूरय उदैषुः । अथ तत्पट्टे श्रीखरतरगणशृंगारसाराः कृतश्रीपूर्वदेशविहाराः श्रीजिनवर्द्धनसूरयो जयंति । अथ श्रीजेशलमेरौ श्रीलक्ष्मणराजराज्ये विजयिनि सं० १४७३ वर्षे चैत्रसुदि १५ दिने तैः श्रीजिनवर्धनसूरिमिः प्रागुक्तान्वयास्ते श्रेष्ठिधनाजयसिंहनरसिंहधामाः समुदायकारितप्रासादप्रतिष्ठया सह जिनविप्रतिष्ठा कारितवंत इति । वा. जयसागरगणिविरचिता प्रशस्तिरियमुत्कीर्णा सूत्रधारहापाकेनेति नंदतात् ॥ (३) सम्भवजिनालयस्य प्रशस्तिः। ॥ अहं ॥ खस्ति श्रीस्तंभनपार्श्वनाथपादकल्पद्रुमेभ्यः ॥ प्रत्यक्षः कल्पवृक्षत्रिजगदधिपतिः पार्श्वनाथो जिनेंद्रः । . श्रीसंघस्येप्सितानि प्रथयतु स सदा शकचकाभिवंद्यः । प्रोत्सर्पति प्रकामातिशयकिशलया मंगलश्रीफलान्याः स्फूर्जद्धार्थवल्लयो यदनुपमतमध्यानशीर्ष श्रयंत्यः ॥१ श्रीशांतितीर्थकरवासरेश्वरः सुप्रातमाविष्कुरुतां स्फुरद्युतिः । यस्य प्रतापादशिवक्षपाक्षये पुण्यप्रकाशः प्रससार सर्वतः ॥२ कल्याणकल्पद्रुममेरुभूमिः संपल्लतोल्लासनवारिवाहः । प्रभावरत्नावलिरोहणाद्रिः श्रीसंभवेशः शिवतातिरस्तु ॥ ३ प्रासादत्रितये नवा मूलनाथत्रयं मुदा।। रत्नत्रयमिवाध्यक्षं प्रशस्ति रचयाम्यहं ॥ ४ यत्प्राकारवरं विलोक्य बलिनो म्लेच्छावनीपा अपि प्रोद्यत्सैन्यसहस्रदुर्ग्रहमिदं गेहं हि गोखामिनः । भनोपायवला वदंत इति ते मुंचंति मानं निजं तच् श्रीजेसलमेरुनाम नगरं जीयाज्जनत्रायकं ॥५ वंशो यद्यदुनायकैनरवरैः श्रीनेमिकृष्णादिमि जन्मेव प्रवरावदातनिकरैरत्यदुतैराख्यतः । तेनासौ लभते गुणं त्रिभुवनं सन्नादतो रंजयेत् को वा धुत्तममानितो न भवति श्लाघापदं सर्वतः ॥ ६ श्रीनेमिनारायणरौहिणेया दुःखत्रयात् त्रातुमिव त्रिलोकं । यत्रोदिताः श्रीपुरुषोत्तमास्ते स वर्णनीयो यदुराजवंशः ॥ ७ तस्मिन् श्रीयादववंशे। राउलश्रीजइतसिंहमूलराजरत्नसिंहराउलश्रीदूदाराउलश्रीघटसिंहमूलराजपुत्रदेवराजनामानो राजानोभूवन् । ततोभूत्केसरी राजा केसरीव पराक्रमी । वैरिवारणसंहारं यश्चकारासिदंष्ट्रया ॥१ श्रीमत्केसरिराजसूनुरभवच् श्रीलक्ष्मणो भूपतिविद्वलक्ष्मणलक्षतोषणशरच् श्रीलक्ष्मणस्तेजसा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018035
Book TitleCatalogue of Manuscripts at Jesalmer
Original Sutra AuthorN/A
AuthorC D Dalal
PublisherCentral Library
Publication Year1923
Total Pages180
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy