Book Title: Alankar Manihar Part 03
Author(s): R Shama Shastry
Publisher: Oriental Library
View full book text
________________
304
यथावा
अलङ्कारमणिहारे
त्वद्विमुखोऽम्बुजलोचन महंशे मा जनिष्ट कश्चिदपि । विकलस्स्वयं लवङ्गस्सकलं वनमपि कदर्थयेन्नूनम् ॥ १९१५॥
अत्र ' मा जनिष्ट स नो वंशे' इत्युपक्रम्य ' आजन्मनिधनं यस्य वासुदेवो न दैवतम्' इति वचनैकदेशार्थसंग्राहके प्रपन्नवचने विकलस्स्वयं प्लवङ्ग इत्यान्ध्रदेशप्रसिद्ध लोकप्रवादोऽनुकृतः । तत्र सर्वेश्वरेश्वरे त्वयि वैमुख्यमश्नुवानः अतिचपलतया कपिप्राय एव । स हि अचिन्त्याद्भुताक्लिष्टज्ञानवैराग्यभक्तिपरिपूर्णतया महावनमिवातिगभीरतमं स्वकुलमपि स्वदौरा - त्म्येनाकुलयेदित्यर्थान्तरमपि गर्भितम् ॥
यथावा-
ननु कस्मिन् वल्मीके वृजिनगतिः कीदृगस्तिवेति वदन् । सङ्गात्स्जनस्यापि त्रस्यति भगवंस्त्वदेकशरणो यः ॥ १९१६ ॥
वृजिनगतिः जिह्मगः । अत्रान्ध्रभाषाप्रसिद्धलोकप्रवादानु कृतिः । प्राकृतो जनस्तमोमयतया दुर्जन्तुसंवलिततया चातिभयङ्करो वल्मीकप्राय एव तस्मिन् वृजिनगतिः दुरितानुबन्धः कीडग्वेत्यर्थान्तरगर्भिता । अत्र -
अप्येकपङ्की नाश्रीयाड्राह्मणैस्स्वजनैरपि ।
को विजानाति किं कस्य प्रच्छन्नं पातकं भवेत् ॥ इति स्मृत्यर्थच्छायानुसृता ॥
इत्यलङ्कारमणिहारे छेकोकसरः पञ्चनवतितमः .

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358