Book Title: Agam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अगारसञ्जीवनी टीका अ० १ ० १ चम्पानगरीवर्णनम्
४९ अथऽऽकाशवाचा शासनदेव्याऽभ्यधायि- या काचित्सुभद्रातोऽन्यासती वर्त्तते तयाऽवशिष्टं द्वारमुद्घाटनीय-'मिति, किन्तु सुभद्रामन्तरेण न कयाचिदितरया कपाटमुद्घाटयितुमशक्यत, ततो-'धन्याऽसि प्रतिव्रते ! शीलशालिनि ! भद्रकरि ! सुभद्रे !' इत्यादिभिर्ध्वनिभिर्गगनमण्डलममण्डि । देवैश्च शीलमहिमैवमगीयत
(मालिनी ) " कुणसि दुयमकम्हा सील ! सप्पं सुमालं,
विसममियमहरिंग सीयलं सीहमेणं । अलमहियगिराए जं तवालंबगाणं,
सिरणिहिअणिएसा णिचमग्गे वयंपि ॥” इति । " करोषि द्रुतमकस्मात् शील ! सर्प सुमालाम् ।
विषममृतमथाग्निं शीतलं सिंहमेणम् ॥ अलमधिकगिरा यत्तवाऽऽलम्बकानां,
शिरोनिहितनिदेशा नित्यमग्रे वयमपि ॥” इतिच्छाया । पश्चात् शासन-देवीने आकाशवाणीमें फिर कहा-"सुभद्रा के सिवाय और कोई सती हो तो वह चौथा दरवाजा खोले ।" लेकिन सुभद्राके अतिरिक्त एक भी स्त्री दरवाजा न खोल सकी। तब-"हे सुभद्रा! हे शीलवती पतिव्रता ! तू धन्य है ! धन्य है! की ध्वनिसे
आकाश-मंडल गूंज उठा । देवताओंने शीलकी इस प्रकार स्तुति की__"हे शील! तुम अनायास ही सर्पको माला, विषको अमृत, अग्निको शीतल और शेरको हरिण बना देते हो। अधिक क्या कहें जो तुम्हारा आलंबन लेते है उनकी आज्ञा हम लोग (देवता) भी शिरोधार्य करते हैं।"
પછી શાસનદેવીએ આકાશવાણીમાં ફરીથી કહ્યું: “સુભદ્રા સિવાય બીજી કોઈ સતી હોય તો તે એથે દરવાજો ઉઘાડે” પરંતુ સુભદ્રા સિવાય એક પણ સ્ત્રી દર पान न घाडी sी. त्यारे “ सुखद्र ! 3 शीaad पतिव्रता ! तने धन्यછે, ધન્ય છે ! એવા ધ્વનિથી આકાશમંડળ ગુંજી ઉઠયું. દેવતાઓએ શીલની સ્તુતી આ પ્રમાણે કરી –
“હે શીલ! તું આનાયાસેજ સર્પને મળા, વિષને અમૃત, અગ્નિને શીતલ અને સિંહને હરિણ બનાવી દે છે. વધારે શું કહીએ ? જેઓ તારું આલંબન લે છે, તેમની આજ્ઞા અમે લોકો (દેવતાઓ) પણ શિરોધાર્ય કરીએ છીએ.
ઉપાસક દશાંગ સૂત્ર