Book Title: Agam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
उपासकदशा [धर्मकथामूलम् ] तमाइक्खइ-जह णरगा गम्मंति, जे गरगा जातवेदणा णरए । सारीरमाणसाई, दुक्खाई तिरिक्खजोणीए ॥१॥ माणुस्सं च अणिच्च वाहिजरामरणवेयणापउरं ।
[धर्मकथाछाया ] तमाख्याति-यथा नरका गम्यन्ते ये नारका जातवेदना नरके। शारीरमानसानि दुःखानि तिर्यग्योन्याम् ॥१॥ मानुष्यं चानित्यं, व्याधिजरामरणवेदनाप्रचुरम् ।
तमाख्याति-पुनः प्रकारान्तरेण धर्ममादिशतीत्यर्थः, कथमादिशती ? त्याह'यथे-'त्यादि, यथा येन प्रकारेण नरकाः नरकस्थानानि, गम्यन्ते पाप्यन्ते पाणिभिरिति शेषः, यथा च-ये नारकाःनरकनिवासनः, यात वेदना: याता:प्राप्ता वेदनाः शीतोष्णादिदविधक्षेत्रयातना यैस्ते, कुत्र यात वेदनाः? इत्याह'नरके' इति । यथा च तिर्यग्योन्यां शारीरमानसानि शरीरसम्बन्धीनि मनःसम्बन्धीनि च दुःखानि भवन्ति प्राणिनामिति शेषस्तथा भगवान् परिकथयति सदेवमनुष्यपरिषत्सूपदिशति । एवं व्याधयो-ज्वरादयः, जरा वार्द्धक, मरणं प्रसिद्ध, वेदनाःमागुक्तस्वरूपाः, प्रचुराः विशदा यस्मॅिस्तादृशम् , अतएव अनित्यं-क्षणभङ्गुरं, मानुष्यं मनुष्यभवं परिकथयति,-तथा देवान् , च-पुनः देवलोकान्, देव
पुनः धर्मका कथन करते हैं
नारकी जीव नरकमें जिस प्रकार सर्दी गर्मी आदिकी दस प्रकार की क्षेत्रवेदना भोगते हैं, तियेच गतिमें तियेच जिस प्रकारके शारीरिक और मानसिक कष्ट पाते हैं, उन सबका कथन भगवान देव और मनुष्योकी परिषद्बें करते हैं। भगवान् यह भी प्ररूपणा करते हैं कि इस मनुष्य-पर्याय में भी जो ज्वर आदि व्याधियां, बुढापा, मृत्यु, आदि वेदनाये होती है वे स्पष्ट ही हैं। यह मनुष्य पर्याय क्षणविनाशी है। (3) मम निथी -२० विना (१५२६२तीया ) भूप मान सहन ४२वाथी, (४) माण-तपस्याथी-मिथ्यात्वयुत थ ने तपस्या ४२वाथी.
पुन: धभर्नु ४थन ४२ छ:
નંરકી જીવે નરકમાં જે પ્રમાણે શરદી-ગરમી આદિના દસ પ્રકારની ક્ષેત્રવેદના ભગવે છે, તિર્યંચ ગતિમાં તિર્યંચ જે પ્રકારનાં શારીરિક અને માનસિક કષ્ટ પામે છે, એ બધાનું કથન ભગવાન્ , દેવ અને મનુષ્યની પરિષદૂમાં કરે છે. ભગવાન એવી પણ પ્રરૂપણ કરે છે કે આ મનુષ્યપર્યાયમાં પણ જે જવર આદિ વ્યધિઓ, વૃદ્ધાવસ્થા, મૃત્યુ, આદિ વેદના થાય છે તે સ્પષ્ટ જ છે. એ મનુષ્યપર્યાય ક્ષણવિનાશી છે. ભગવાન
ઉપાસક દશાંગ સૂત્ર