Book Title: Agam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
तपक्षमचक्षुषः भायोगेन सूक्ष्मेक्षिकया समीक्ष-यदि कश्चनोपासको भक्तिरसाप्लुतोऽमलेनाऽचित्तेन जलेन स्नपयित्वा अचित्तगन्धाऽऽदिभियुष्मान् समयेत् , स्वयमभ्याइत्याचित्तानि भक्तपानादीनि वा युष्मभ्यमुपकल्पयेत्तत्किमेवंविधया तदीयभक्या यूयं (त्यागिनः) प्रसत्स्यथे ? ति, नो चेद्वैषम्ये बीजाभावः, यूयं चैवं. विधानि सचित्तान्यचित्तानि वा द्रव्याणि स्वार्थमकल्पितानि मन्यध्वे, यश्च सिद्धगतिं गतः परमत्यागी वीतरागो भगवास्तदर्थं च कल्पितान्यनुमोदयध्वे, इत्यहो ! युष्माकं व्यामोहविज़म्भणम् । उक्तश्च
"जो सावज-सपज्जं, कुणइ महाचावीयसगस्स ।
सो भम्मइ संसारे, दीहं कालं जहा जाओ ॥१॥" इति । एतच्छाया च
"यः सावधसपया करोति महात्यागिवीतरागस्य ।
__स भ्राम्यति संसारे, दीर्घ कालं यथा जातः॥ १॥” इति । तत्कृतं कपोलकल्पितानल्पासारजल्पितेन ॥९॥ कर, नेत्रोंको जरा देर मूंद कर, बुद्धिमत्ताके साथ सूक्ष्म-दृष्टिसे विचार कीजिए-यदि कोई भक्त, भक्तिके रस में डूबा हुआ, निर्मल अचित्त जल से स्नान कराकर आपको अचित्त गन्ध आदि से पूजे, और स्वयं लाए हुए अचित्त भक्त-पान आदि देवे तो क्या उस भक्तकी इस प्रकारकी भक्ति से आप (त्यागी) प्रसन्न होंगे? यदि कहो-नहीं, तो फिर यह दोनों बातें समान ही हुई । आप इस प्रकार के सचित्त और अचित्त पदार्थोंको अपने लिये अकल्पनीय मानते हैं, और जो भगवान मुक्ति लाभ कर चुके हैं, परम त्यागी हैं, वीतराग हैं, उनके लिए उन पदार्थों की कल्पनीयविषयक अनुमोदना करते हो !! वाह ! आपकी इस व्यामोह-विडम्बना को। कहा भी हैજરા બંધ કરીને, બુદ્ધિમત્તાની સાથે સૂક્ષ્મદષ્ટિથી વિચાર કરે કે–જે કોઈ ભકત ભકિત રસમાં ડૂબી જઈને નિર્મળ અચિત્ત જળથી સ્નાન કરાવીને આપને અચિત્ત ગંધ આદિથી પૂજે, અને પિતે આણેલાં અચિત્ત ભેજન-પાન આદિ આપે, તો શું એ ભક્તની એ પ્રકારની ભકિતથી આ૫ (ત્યાગી) પ્રસન્ન થશે? જે ના કહો, તો પછી એ બેઉ વાત સરખી જ થઈ. આપ આ પ્રકારના સચિત્ત અને અચિત્ત પદાર્થોને પિતાને માટે કલ્પનીય માને છે, અને જે ભગવાન મુકિતલાભ કરી ગયા છે, પરમત્યાગી
છે, વીતરાગ છે, એવા ભગવાનને માટે તે પદાર્થોની કવાયનીયવિષયક અનુમોદના ४। छ। !!! वा! मापनी में व्यामोह-विचनाने धन्य छ, ४ छ
ઉપાસક દશાંગ સૂત્ર