Book Title: Agam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अगरधर्मसञ्जीवनी टीका अ. १ सू० ११ धर्म० अनर्थदण्डविरमणव्रतम् २१७ अवि य पमायारिओ, बीओ हिंसापयाणमह तीओ । चोथो तहेव बुत्तो, जिणसत्थे पावकम्म-उवएसो ॥ २ ॥ अप्ताइज्झाणेहिं, परखेयविही निरद्वयं पढमो । बीओ पमायओ अव, भासा तेल्लाइ भायणुग्घाडो ॥ ३ ॥ छाया - अपि च प्रमादाचरितो द्वितीयो हिंसामदानमथ तृतीयः । चतुर्थस्तथैवोक्तः, जिनशास्त्रे पापकर्मोपदेशः ॥ २ ॥ आर्त्तादिध्यानैः परखेदविधिर्निरर्थकं प्रथमः । द्वितीयः प्रमादतोऽपभाषा तैलादिभाजनोद्घाटः ॥ ३॥
,
अथ गुणवतान्याह - ' त्रीणी' - स्यादि; व्रतान्तरपरिपालनेन साधकतमानि व्रतानि गुणवतान्युच्यन्ते तानि त्रीण्योपपातिकक्रमेण वक्तुमाह - ' तद्यथे, -तिउपासक दशाङ्गे तु प्रथमं दिखतं, तत उपभोग परिभोगपरिमाणं, ततोऽनर्थदण्डविरमणमित्येवं क्रमः । 'अनर्थे 'ति-अर्थः=प्रयोजनं तदर्थमर्थात् क्षेत्र धन-गृह-शरीर-कुल- दासी दास-दाराद्यर्थ यो दण्डः सोऽर्थदण्डस्तद्भिन्नोऽनर्थदण्डः निष्प्रयोजनं कस्यचित्प्राणिनः संक्लेशनव्यापार इत्यर्थः । एषोऽपध्यानाऽऽचरित प्रमादाऽऽचरित-हिंसाप्रदान- पापकर्मोपदेश-भेदाच्चकहते हैं । गुणवत तीन हैं । 'औपपातिकसूत्र के क्रमके अनुसार उनका वर्णन करते हैं
(१) अनर्थदण्डविरमणव्रत - क्षेत्र, धन, गृह, शरीर, कुल, दासी दास, द्वारा (स्त्री) आदिके लिए अर्थात् प्रयोजन के लिए जो दंड किया जाता है वह अर्थ-दण्ड है और निष्प्रयोजन दण्डको अनर्थदण्ड कहते हैं, अर्थात् विना प्रयोजन ही किसी जीवको संक्लेश पहुँचाना अनर्थदण्ड है । यह अनर्थदण्ड चार प्रकारका है - (१) अपध्यानाचरित, ત્રણ છે. ઔપપાતિક સૂત્રના ક્રમાનુસાર તેનું વન કરીએ છીએ.
(१) अनर्थ :उविरभणु - व्रत - क्षेत्र, धन, शृडू, शरीर, गुण, हासी, हास, દારા, (સ્ત્રી) આદિને માટે અર્થાત્ પ્રયેાજનને માટે જે દડ દેવામાં આવે છે તે છે તે અંદડ છે અને નિષ્પ્રયેાજન દંડને અનદંડ કહે છે; અર્થાત્ પ્રયાજન વિના જ કોઇ જીવને સક્લેશ પહોંચાડવા એ અનડે છે. એ અનડ ચાર પ્રકારના
१. उपासकदशांग में पहला दिखत, दूसरा । उपभोगपरिभोग परिमाण, और तीसरा अनर्थदण्डविरमण है ।
× ઉપાસકદશાંગમાં પહેલું દિગ્દત, ખીજું ઉપભ્રાગપરામપરમાણુ, અને ત્રીજું અન દં વિરમણુ છે.
ઉપાસક દશાંગ સૂત્ર