Book Title: Agam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
६४
उपासकदशाङ्गसूत्रे तथाभूताः, यद्वा ज्ञातानि= प्रथमश्रुतस्कन्धोक्तान्येकोनविंशतिसङ्ख्यकान्यध्ययनानि, धर्मकथा द्वितीयस्कन्धोक्ता धर्मदेशनालक्षणवाक्यप्रबन्धरूपा यासु पद्धतिषु ता ज्ञाताधर्मकथास्तासाम्। अयम्=अनुपदं प्रागुक्तस्वरूपः 'इदमस्तु सनिकृष्टे' इत्यादिन्यायात् । अर्थ्यते प्रार्थ्यते, यद्वा अर्यते पाप्यते मोक्षकातिभिरित्यर्थः =शब्दसमुदायात्मकवाक्यतात्पर्यविषयीभूतः, प्रज्ञप्तः प्ररूपितः, यद्वा प्रज्ञपितः= सदेवमनुष्यपरिषदि स्वयमुपदिष्टः । सप्तमस्य 'ण' खल्वर्थे पूर्ववद्वाक्यालङ्कारे वा, भदन्त ! व्याख्यातपूर्वोऽसौ भदन्तशब्दः, अङ्गस्य मागुक्तप्रकारस्य 'उपेति उपासका साधूनां सेवकाः, अत्र उपासकाचोपासिकाश्चेत्येकशेषेण श्रावकश्राविका इत्यर्थस्तेषां दशा:=तदीयाणुव्रतादि क्रियासमुदायोपनिबद्धं शास्त्रं तच्च प्रकृते जिसमें प्रधानता हो उसे 'ज्ञाताधर्मकथा' कहते हैं । अथवा सातवें अंगके प्रथम श्रतस्कन्ध में कथित उन्नीस अध्ययनोंको 'जाता' कहते हैं
और दूसरे अतस्कन्ध में जो कथानक है उन्हें 'धर्मकथा' कहते हैं। इस प्रकार दोनों श्रुतस्कन्धोंके समुदायका 'ज्ञाताधर्मकथा' नाम है। (इसके अथे का भगवान्ने निरूपणे किया)।
साधुओं की उपासना (सेवा) करनेवाले उपासक श्रावक कहलाते हैं। यहाँ यद्यपि 'उपासक' पद है तथापि एकशेष समाससे उपासिका (श्राविका) काभी ग्रहण होता है। उस उपासक [ और उपासिका] की दशा अर्थात् अणुव्रत आदि प्रतिपादन करने के लिए रचे हुए એટલે જેમાં ઉદાહરણની પ્રધાનતા હોય, તેને “જ્ઞાતા-ધર્મકથાકહે છે. અથવા સાતમા અંગના પ્રથમ શ્રુતસકન્દમાં કહેલા ઓગણીસ અધ્યયનેને “જ્ઞાત” કહે છે; અને બીજા સકંધમાં જે કથાનક છે, તેને “ધર્મકથા' કહે છે. એ પ્રમાણે બેઉ શ્રુતસ્કના સમુદાયનું જ્ઞાતાધર્મકથા” એવું નામ છે. (એને અર્થ ભગવાને નિરૂપે છે)
સાધુઓની ઉપાસના (સેવા) કરનારા ઉપાસક કહેવાય છે. અહીં જેકે ઉપાસક પદ છે, તે પણ એકશેષ સમાસથી ઉપાસિકા (શ્રાવિકા) શબ્દનું પણ પ્રહણ થાય છે. એ ઉપાસક (અને ઉપાસિકા)ની દશા અર્થાત અણુવ્રત આદિ પ્રતિપાદન કરવાને
१ पृषोदरादिगणपाठाहीर्घः। २- अर्थ उपयायाश्चायाम् ' इत्यस्माद्वाहुल कात्कर्मणि घन् । ३ 'ऋ गतौ' अस्मात् औणादिकः कर्मणि थम् , गुणः। ४-उपासते=सेवन्त इत्युपासकाः, कर्तरि ण्वुल् । ५-एकशेषश्च 'पुमान स्त्रिया' इत्यनेन ।
ઉપાસક દશાંગ સૂત્ર