Book Title: Agam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२६४
.
उपासकदमासत्रे के मूलम्-तयाणंतरं ष णं थूलगस्स पाणाइवायवेरमणस्स समणोवासएणं पंच अइयारा पेयाला जाणियबा न समायरियव्वा, तंजहा-बंधे, वहे, छविच्छेए, अतिभारे, भत्तपाणवोच्छेए १॥४५॥ __ छाया-तदनन्तरं च खलु स्थूलकस्य प्राणातिपातविरमणस्य श्रमणोपासकेन पश्चातीचाराः प्रधाना ज्ञातव्या न समाचरितव्याः, तद्यथा-बन्धः, बधः, छविच्छेदः, अतिभारः, भक्तपानव्यवच्छेदः १ ॥ ४५ ॥
टीका-'बन्धे'-ति-बन्धनं पाणिनो रज्ज्वादिना संयोजन,वध:कशादिना परिपीडनं, छविच्छेदः शस्त्रादिनाऽवयवकर्तनम् , अतिभारः माणिस्कन्धपृष्ठाघुपरि परिमाणाधिकभारापेणं, भक्तपानव्यवच्छेद: अन्नपानाधदानं तहानोधतस्य चाऽन्तरायकरणम् ।
अत्राहुः प्राश्च आचार्याः-बन्धो द्विविधः-छिपदबन्धश्चतुष्पदबन्धश्चेति, टीकार्थ-तयाणंतरं चेत्यादि। इसके अनन्तर श्रावकको स्थूल-प्राणातिपातविरमण व्रतके पांच प्रधान अतिचार जानना चाहिए पर आचरण न करना चाहिए। वे इस प्रकार है-[१] बन्ध, [२] वध, [३] छविच्छेद, [४] अतिभार और [५] भक्तपानव्यवच्छेद ।
किसी जीवको रस्सी आदिसे बाधना बन्ध है। कोड़ा आदिसे मारना वध है। शस्त्र आदिसे उसके अवयवों (अंगों)को काटना छविच्छेद है। कन्धे या पीठ पर परिमाणसे अधिक भार लादना अतिभार है, और अन्नपानी न देना, अथवा दूसरा देता हो तो अन्तराय करना भक्त-पानव्यवच्छेद अतिचार है।
प्राचीन आचार्योंके मतसे बन्ध दो प्रकारका है-द्विपदबन्ध और टीकार्थ-तयाणंतरं चेत्यादि त्या२पछी श्राप स्यूसातिपातावरम व्रतना पांय પ્રધાન અતિચાર જાણવા જોઈએ પણ આચરવા ન જોઈએ, તે આ પ્રમાણે છેઃ (૧) બંધ, (२) १५, (3) छविच्छे८, (४) मतिमा२ भने (4) मानव्यपरछे. . કેઈ જીવને દેરડા વગેરેથી બાંધે તે બંધ છે. કેરડા વગેરેથી મારે એ વધ
છે. શસ્ત્ર આદિથી તેનાં અવેયને કાપવાં તે છવિચછેદ છે. ખાંધ અથવા પીઠ પર - પરિમાણથી વધુ ભાર લાદવે એ અતિભાર છે, અને અન્ન પાણી ન આપવાં અથવા -બીજે દેતા હોય તેમાં અન્તરાય કરે એ ભકત–પાન વ્યવછેદ અતિચાર છે.
પ્રાચીન આચાર્યને મતે બંધ બે પ્રકારનું છે. દ્વિપદબંધ અને ચતુષ્પદબંધ.
ઉપાસક દશાંગ સૂત્ર