Book Title: Agam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
८३
अगारधर्मसञ्जीवनी टीका अ. १ शिवानन्दावर्णनम्
मूलम-तस्सणं आणंदस्स गाहावइस्स सिवानंदा नाम भारिया होत्था, अहीण-जाव-सुरूवा। आणंदस्स गाहावइस्स इटा, आणंदेणं गाहावइणा सद्धिं अणुरत्ता अविरत्ता इट्टा सदा जाव पंचविहे माणुस्सए कामभोए पञ्चणुब्भवमाणी विहरइ ॥६॥
छाया-तस्य खलु आनन्दस्य गाथापतेः शिवानन्दा नाम भार्याऽसीत् । अहीन-यावत्-सुरूपा, आनन्दस्य गाथापतेरिष्टा, आनन्देन गाथापतिना सार्द्धमनुरक्ता, अविरक्ता, इष्टा, शब्द-यावत्पञ्चविधान् मानुष्यान् कामभोगान् प्रत्यनुभवन्ती विहरति ॥६॥ ____टीका-'तस्ये ति, तस्येत्यादि-गाथापतेरित्यन्ता व्याख्यातपूर्वाः, 'शिवे'ति शान्तस्वभावतयाऽऽनन्दस्वभावतया च शिवानन्देत्यन्वर्थसज्ञावतीत्यभिप्रायः, आलम्बन अर्थात् आलम्बनके सदृश थे और चक्षु अर्थात् चक्षुके सदृश थे। आनन्द समस्त कार्यों के सम्पादन करनेवाले भी थे ॥५॥
मूलका अर्थ-'तस्स णं' इत्यादि ॥६॥ पूर्वोक्त आनन्द गाथापति की शिवानन्दा नामकी पत्नी थी। वह अहीन यावत् सुन्दरी थी। आनन्द गाथापतिको वह इष्ट (प्रिय) थी और वह आनन्द गाथापतिमें अनुरक्त थी, तथा आनन्द के मनोनुकूल व्यवहार करनेवाली थी। शब्द यावत् पांच प्रकार के मनुष्य-सम्बन्धी कामभोगोंको भोगती हुई (विचरती रहती) थी ॥६॥
टीकाका अर्थआनन्द गाथापति की शिवानन्दा पत्नी थी। वह शान्त स्वभाववाली અર્થાત્ આધારની સમાન હતા, આલંબન અર્થાતુ આલંબનની સમાન હતું અને ચક્ષુ અર્થાત ચક્ષુની સમાન હતો. આનંદ બધાં કાર્યોનું સંપાદન કરનાર પણ હતા. (૫)
भूजन मथ-' तस्स णं' त्या६ (६) પૂર્વોકત આનંદ ગાથાપતિના શિવાનંદા નામની પત્ની હતી. તે અહીન યાવત સુંદરી હતી. આનંદ ગાથાપતિને તે પ્રિય હતી અને તે આનંદ ગાથાપતિમાં અનુરકત હતી અને પતિને મને નુકૂલ વ્યવહાર કરનારી હતી. શબ્દ-જાવત પાંચ પ્રકારનાં મનુષ્ય સંબંધી કામભેગેને ભેગવતી તે વિચરતી હતી. (૬)
अनी मथ આનંદ ગાથાપતિની શિવાનંદ પત્નીહતી તે શાન્તસ્વભાવવાળી અને
ઉપાસક દશાંગ સૂત્ર