Book Title: Agam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अगारधर्मसञ्जीवनी टीका अ. ७ पुरुषार्थविषयक-उपदेशः
४५५ तए णं से सदालपुत्ते आजीविओवासए समणं भगवं महावीरं एवं वयासी-एस गंभंते! पुवि मट्टिया आसी, तओ पच्छा उदएणं निमिजइ, निमिज्जित्ता छारेण य करिसेण य एगओ मीसिजइ, मीसिजिता चक्के आरोहिजइ, तओ बहवे करगा य जाव उहियाओ य कति ॥१९७॥ तए णं समणे भगवं महावीरे सदालपुत्तं ओजीविओवासयं एवं वयासी-सदालपुत्ता ! एस णं कोलालभंडे किं उट्राणेणं जाव पुरिसक्कारपरकमेणं कजंति
स सद्दालपुत्र आजीविकोपासकः श्रमणं भगवन्तं महावीरमेवमवादी-एष खलु भदन्त ! पूर्व मृत्तिकाऽऽसीत्, ततः पश्चादुदकेन निमज्ज्यते, निमज्ज्य क्षारेण च करीषेण चैकतो मिश्यते, मिश्रयित्वा चक्रे आरोह्यते, ततो बहवः करकाश्च यावदुष्ट्रिकाश्च क्रियन्ते ॥१९७॥ ततः खलु श्रमणो भगवान महावीरः सद्दालपुत्रमा
टीकार्थ-'तए णं समणे' इत्यादि तब श्रमणे भगवान् महावीर आजीविकोपासक सहालपुत्रसे बोले-" हे सदालपुत्र ! यह कुलालभाण्ड (कुंभारके बनाए हुए वर्तन) कहाँसे आया ? कैसे उत्पन्न हुआ ? ॥१९६ ॥
सहालपुत्र-" भदन्त ! यह पहले मिट्टी था। फिर इसे पानी में भिगोया। फिर क्षार (राखोड़ी) तथा करीष के साथ इसे मिलाया गया। मिलाकर चाक पर चढाया गया तब करक यावत् उष्ट्रिका (वर्तन) बनाये गये ॥ १९७ ॥
टीकार्थ-'तए णं समणे' या श्रम मगवान् महावीरे माKिास સદાલપુત્રને કહ્યું: “હે સદ્દાલપુત્ર! આ કુંભારનાં બનાવેલાં વાસણે કયાંથી આવ્યાં? वीरीत उत्पन्न थयां ?" (१८९)
સદ્દાલપુત્રે કહ્યું: ભદત ! એ પહેલાં મટીરૂપે હતાં. પછી તેને પાણીમાં ભીંજવી, પછી ક્ષાર રાખડી) તથા કરીષની સાથે તેને મેળવી, પછી ચાઠ ઉપર यढावी, असे ४२४ यात न्ट्रि (पास) मन छे.' (१६७).
ઉપાસક દશાંગ સૂત્ર