Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
आचारचिन्तामणि-टीका अवतरणा १२ श्रमहारित्वम् , सौगन्ध्यादिविविधगुणोत्क- चतुर्गतिपरिभ्रमणेन श्रान्तानां
र्षेण तत्तदिन्द्रियाणां शैथि- भवभ्रमणोपरमेण खेदात्यन्तिक
ल्यनिवारकत्वम् , विध्वंसकत्वम् । १३ मधुरत्वम् , मधुररसवत्त्वम् , अपूर्वाक्षयशिवसुखानुभवात्मक
रसत्वम् । १४ स्निग्धत्वम् , सुखदस्पर्शकत्वम् , श्रवणमात्रेणाऽऽत्मनः प्रतिप्रदेश
धर्मानुरागजनकत्वम् ।
(१२) श्रमहारित्व,
सुगन्ध आदि अनेक गुणो की अधिकता होनेसे उससे इन्द्रियों की शिथिलता दूर करने वाला।
चार गतियो में भ्रमण करके थके हुए प्राणियो का भवभ्रमण मिटाकर उनके खेदको सर्वथा नाश करने वाला।
___ (१३) मधुरत्व,
मधुर रस वाला।
(१४) स्निग्धत्व
चिकनापन ।
अपूर्व अविनाशी मोक्षसुखकीअनुभूति रस वाला। कान में पडते ही आत्मा के प्रत्येक प्रदेश में धर्मानुराग जगाने वाला।
(૧૨) શ્રમનિવારણ
કરવાપણું.
(१3) मधु२५
સુગંધ આદિ અનેક ગુણોની ચાર ગતિઓમાં ભ્રમણ કરીને વિશેષતા હોવાથી તે તે થાકી ગયેલા જીવોના ભવ ઈદ્રિયોની શિથિલતા દૂર ભ્રમણને નિવારણ કરીને તેના કરનાર
ખેદને સર્વથા નાશ કરનાર મધુર રસવાળા,
અપૂર્વ, અવિનાશી મોક્ષ
સુખના અનુભવ રૂપ રસવાળા ચિકણાપણું.
કાનમાં પડતાં જ આત્માના हरे-हरे प्रदेशमा धर्मानुરાગ જગાડનાર
(१४) स्निग्धत.
प्र. आ.-२