Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
६२२
आचारांगसूत्रे
आचारो यस्य स वक्रसमाचारः - असंयमानुष्ठायी, नरकादिगतिजनकत्वादसंयमस्य वक्रतया व्यपदेशः । इत्थम्भूतः स प्रमत्तः प्रमादवशाद् विषयेषु मूच्छितः, अगारं= गृहम् आवसति । गृहीतसंयमोऽपि प्रमादवशाद् विपयासक्तः सन् पुनर्गृहस्थो भवतीत्यर्थः ॥ स्रु० ४ ॥
अथ शस्त्रद्वारम् -
अथ सर्वथा वनस्पतिशस्त्रसमारम्भपरित्यागिनोऽनगारान् तथाऽग्निशस्त्रसमारम्भमवृत्तान् द्रव्यलिङ्गिनश्च विविच्य प्रतिबोधयितुमाह-' लज्जमाणा' इत्यादि । मूलम् - अणगारा मो-ति एगे पवयमाणा,
लज्जमाणा पुढो पास,
जमिण
अर्थात् असंमय का सेवन करने वाला प्रमादी फिर घर - वास में आजाता है । वह संयम धारण करने के पश्चात् भी प्रमाद के वश होकर विषयों में आसक्त होने के कारण फिर गृहस्थ बन जाता है || सू० ४ ॥
शस्त्रद्वार
वनस्पतिशास्त्र के आरंभ का सर्वथा त्याग करने वाले अग्निशस्त्र के आरंभ में प्रवृत्त द्रव्यलिंगियों का विवेचन करके 'लज्जमाणा.' इत्यादि ।
अनगारों का तथा उपदेश देते है:
मूलार्थ - वनस्पतिकाय के आरंभ में संकोच करने वाले देखो । तथा 'हम अनगार हैं ' इस प्रकार कहने वाले नाना प्रकार के शस्त्रोंसे
साधुओं को अलग
4
સેવન કરવાવાળા પ્રમાદી ફરી ઘરવાસમાં આવી જાય છે. તે સંયમ ધારણ કર્યો પછી પણ પ્રમાદને વશ થઈને વિષયેામાં આસક્ત થવાના કારણે ફરી ગૃહસ્થ બની જાય છે. (સૂ૪)
शत्रद्वार
વનસ્પતિશસ્ત્રના આરભના સર્વથા ત્યાગ કરવાવાળા અણુગારનું તથા અગ્નિશસ્ત્રના આરંભમાં પ્રવૃત્ત દ્રવ્યલિંગીનું વિવેચન કરીને ઉપદેશ આપે છેઃ'लज्ज माणा.' त्याहि.
"
મૂલા—વનસ્પતિકાયના આરંભમાં સંકેચ કરવાવાળા સાધુઓને જુદા જાણા. તથા ‘અમે અણુગાર છીએ’ આ પ્રમાણે કહેવાવાળા, નાના પ્રકારના શસ્ત્રાથી વનસ્પતિ