Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(१४६४) अभिधानराजेन्द्रः।
भाव भावे च सामग्यामप्यभावासिकतातैलवन सन्त्येव भावा:, __ यस्मात्संशयविपर्ययानध्यवसायनिर्णया विज्ञानपर्यया, भावसावे व कुतः सामग्रीसभाव इति ॥ १६६५ ॥ तच शेयनिबन्धनमेव, सर्वशून्यतायां न यमस्ति, तस्मान प्रकारान्तरेणापि शून्यतासिद्धयर्थमाह
तब संशयो युक्तः। सति च संशये ऽनुमानसिद्धा एवं भापरभागादरिसणो, सब्बाराभागसुहमयाओ य । वाः॥१७००॥ उभयाणुवलंभाओ, सव्वाणुवलद्धिओ सुमं ॥१६६६॥
कमित्याहइह यत् तावदहश्य,तदसदेव,अनुपलम्भात् खरविषाणवदि.
संति च्चिय ते भाषा, संसयो सोम्म ! थाणुपुरिसु व्य । ति निवृत्ता तद्वार्ता । दृश्यस्यापि च स्तम्मकुम्भकुड्याऽऽदे: अहदिटुंतमसिद्धं, मम्मसि नणु संसयाभावो ॥१७०१॥ परमध्यभागयोरसत्वमेव अर्वाग्भागान्तरितत्वेन तयोरप्यद- सौम्य ! सन्ति भवतोऽपि भावाः, संशयसमुत्थानाद, इह शनात्, पाराद्भागस्यापि च सावयवत्वात्पुनरन्यः खल्वारा. यत्प्रंशय्यते तदस्ति,यथा स्थाणुपुरुषा; यच्चासन्न तत्संशद्भागस्तस्याप्यन्यः पुनस्तस्याप्यम्य इत्येवं तावद्यावत्सरा. प्यते , यथा खपुष्णस्वरविषाणे । अथ स्थाणुपुरुषलक्षणं र. सीयभागस्य, परमाणुप्रतरमात्रत्वेनातिसौम्यात्पूर्वेषां चा. टान्तमसिद्धं मन्यसे त्वं, सर्वेषामपि स्थाणु पुरुषाऽऽदिभावा. रादागानामन्यस्यान्यनान्तरितत्वेनानुपलब्धेः। ततश्चोक्लम्या- | नामविशेषणवासवाभ्युपगमात् , तदयुक्तं, यतो ननु सर्वयेन परभागसरातीयभागलक्षणोभयभागानुपलम्भात्सर्व- भावासवे सशयाभावं एव स्याद् , इत्युक्तमेवेति ॥ १७०१॥ स्यापि वस्तुजातस्यानपलब्धेः शून्यं जगदिति । उक्तं च
অথ মনমায় যাই"यावरश्यं परस्ताव-द्भागः स च न दृश्यते । तेन तेना. भिलाध्या हि, भावाः सबै स्वभावतः॥१॥" तदेवमुक्तयु.
सन्धाभावे वि मई, संदेहो सिपिणए न नो तं च । त्या सर्वस्यापि भूताऽऽदेरभावः प्राप्नोति, श्रूयते च धुती
जं सरणाइनिमित्तो,सिमिणो न उ सम्बहा भावो।१७०२। भूताऽऽदिसद्भावोऽपीति संशय इति पूर्वपक्षः।
स्यान्मतिः परस्य सर्वाभावेऽपि स्वप्ने रटः संशया, य(३) अथ भगवान् प्रतिविधानमाह
था किल कश्चित्पामरो निजगृहाङ्गणे किमयं द्विपेन्द्रोममा कुरु वियत्त ! संसय-मसइन संसयसमुभवो जुत्तो।
हांधो वेति संशेते, न च तस्तत्र किश्चिदप्यस्ति, एवमन्यत्र
सर्वभावाभावेऽपि संशयो भविष्यति । तच न, यद्यस्मात्स्व. खकुसुमखरसिंगेसु व, जुत्तो सो थाणुपूरिसेसु ।१६६७
मेऽपि पूर्वष्टानुभूतस्मरणादिनिमित्तःसंदेहो, न तु सर्वथा आयुष्मन् व्यक्त मा कृथाः संशयं मा भूताभावं बुध्यस्व,
भावाभावेऽसौ कापि प्रवर्तते । अन्यथा हियरषष्ठभूताऽऽदिक यतोऽसति भूतकदम्बके संशयः खकुसुमखरविषाणयोरिव
कचिदपि नास्ति तत्रापि संशयः स्याद्विशेषाभाषाविति । न युक्ता, अपि स्वभावनिश्चय पव स्यात् , संत्स्वेव च भूतेषु ननु किं स्वोऽपि निमित्तमन्तरेण न प्रवसते, एवमेतत् । स्थाणुपुरुषाऽदिष्विव संशयो युक्तः । यदि पुनरसत्यपि व. ॥१७०२॥ स्तुनि सन्देहः स्यात्तदाऽविशेषेण खरविषाणाऽदिष्यपि
• कानि पुनस्तनिमित्तानीत्याहस्यादिति भावः। एतदेव भावयति
अणुभूयदिवचितिय-सुयपयइवियारदेवयाऽणूया । को वा विसेसहेऊ, सन्चाभावे वि थाणुपुरिसेसु।
सिमिणस्स निमित्ताई, पुर्ण पावं च नाभावो ॥१७०३॥
बानभोजनविलेपनादिकमन्यदानुभूतं स्वरश्यते,इत्य:संका न खपुष्पाइसु,विवजश्रो वा कह न भवे ।। १६६८।
नुभूतोऽर्थःस्वप्जस्य निमित्तम् । अथवा-करितुरगाउदिको को घाऽत्र विशेषहेतुरुच्यतां यत्सर्धाभावे सर्वशून्यताया.
भ्यदा स्टोर्धस्तबिमितं विचिन्तितम्भ प्रियतमालाभाऽदिः। मविशिष्टायामपि स्थाएवादिषु संशयो भवति , न खपुष्पा.
श्रुतश्च स्वर्गनरकाऽऽदितथा.वातपिसाऽदिजनितःप्रकृति. ऽऽदिषु । ननु विशेषहेत्वभावादविशेषेण सर्वत्र संशयोऽस्तु,
विकारस्वमस्य निमित्तम्।तधा, अनुकुला प्रतिकूला बा देव. नियामकाभावात् । विपर्ययो वा भवेत् , खपुष्पाऽऽदिषु सं.
ता तनिमित्तम् । तथाऽनृपःसजलप्रदेश तथा पुण्यमि. शयः स्याद् न स्थाएवादिषु इति भावः।
स्वप्नस्य निमित्तं, पापं वानिटस्य तस्य निमितं, न पुनअपि च
बेस्वभावः। किच-स्वप्नोऽपि तावद्भाव पवा ततस्तस्या. पच्चक्खोऽणुमाणा-दागमो वा पसिद्धिरत्यागं ।। पिसावे कथं शून्यं जगदिति भवता प्रतिज्ञायते ॥१७०३॥ सब्बप्पमाणविसया-भावे किह संसो जुत्तो।।१६६६।
कथं पुनः स्वप्नस्य भावत्वम् ?' इत्याहयदा हि प्रमाणैरर्थानां प्रसिद्धिर्जाता भवेत्तदा कश्चित्क.
विमाणमयत्तणो, घडविष्ठाणं व सुमिणमो भावो । "चिवस्तुनि संशयो युज्येत । यदाच सर्वेषां प्रमाणानां सर्वे
भहवा विहियनिमित्तो,घडो व नेमित्तियत्चानो।२७.४॥ षां च विषयाणामभावस्तदा कथं संशयोऽस्तु, संशयस्य मातृशेयाऽऽधर्थसामग्रीजन्यत्वात् । सर्वशून्यत्वे च तदभाषा.
भावः स्वप्न इति प्रतिक्षा, विज्ञानमयत्वादिति हेतुः, घरषिसंशयोद्भूतिः, निर्मूलत्वादिति भावः ॥ १६६६॥
ज्ञानवदिति दृष्टान्तः । अथवा-भावःस्वप्नो, नैमित्तिकत्वात्, एतदेव समर्थयति
निमित्तनिष्पनो नैमित्तिकस्तश्रावस्तस्वं, तस्मादिस्यर्थः घट.
वदिति।कथं पुनः स्वमा नैमित्तिकः? इत्याहयतो विहितनि. जं संसयादो ना-णपजया तं च नेयसंबद्धं ।
मितः विहितानि "अणुयविचितिय" इत्यादिना प्रतिपा. सम्बनेयाभावे, न संसो तेण ते जुत्तो ॥ १७००॥ पितानि निमित्तानि यस्यासौ विहितनिमित्त इति ॥१७०४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1515 1516 1517 1518 1519 1520 1521 1522 1523 1524 1525 1526 1527 1528 1529 1530 1531 1532 1533 1534 1535 1536 1537 1538 1539 1540 1541 1542 1543 1544 1545 1546 1547 1548 1549 1550 1551 1552 1553 1554 1555 1556 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652