Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1624
________________ भग भूया अभिधानराजेन्द्रः। भूया-भूता-खी। भार्यसंभूतविजयस्य शिष्यायां महाप- भरणे, औ० जी०।"ाहरणं भूसणं अलंकारो। " पाइ. अपनवमनन्दस्य मन्त्रिणः शकटालस्य दुहितरि स्थूलभ. ना०९१६ गाथा । प्रज्ञानू पुराऽऽदिके,स्था०२ ठा०३ उ०। द्रस्य भगिन्याम्, प्रा० चू०४ ० । प्रा० क० । ति० । आभरणान्यतपरिधेयानि भूषणान्युपातपरिधेयानीति । क. आव० । कल्प०। रतिकरपर्वतस्य पूर्वस्यां दिशि स्थितायां ल्प०१अधि०२ क्षण । भाव ल्युद् । शोभाकरण, उत्त०१६ शक्रस्य देवेन्द्रस्यामलाया अप्रमहिष्याः स्वनामख्यातायां रा प्रामएडनाऽऽदिना विभूषाकरणे, प्रश्न ४ सम्ब० द्वार। जधान्याम्, जी.३ प्रति०४अधि०ाद्वी० । राजगृहनगर भूसिय-भूषित-त्रि.। भूष-कः। अलकते, वाच । अन्त १ स्थस्य सुदर्शनस्य गृहपतेः प्रियायां भाव्यामुत्पन्नायां | श्रु०३ वर्ग ८०। स्वनामख्यातायां दारिकायाम् , नि०। (तवक्तव्यता 'सि- मे-युष्मत-त्रि.। भवति , "भे तुब्भे।" पाह. ना. २३१ रिदेवी' शब्देऽन्तिमभागे भाविष्यति) गाथा।"भे तुम्भे तुज्झ तुम्ह तुरहे उव्हे जसा"॥८।३ । भूयाणंद-भूतानन्द-० । स्वनामख्याते नागकुमारेन्द्रे, ६१ ॥ प्रा० ३ पाद । स्था०६ठा०1 सामा० स०ाजीबा०1 प्रा० भ० भइल-भेदवत- त्रिमत्त्वर्थ इलप्रत्ययः प्राकृतलक्षणवशाता राजगृहनगरस्थस्य कृणिकराजस्य स्वनामख्याते स्ति- भिन्न, पं० सं०४द्वार। नि, भ०१७श०१।। | भेग-भेक-पुं० । भी-कन्, कस्य नेत्वम् । जन्तुभेदे,मेघे। स्त्रियां भयाणंदे संभंते! हस्थिराया कोहितो भगतरं उव्व- की । “भेकी पादेन घातिता।" प्रा.क.१० । मण्डद्वित्ता, भूयाणंदे एव जव उदायी. जाव अंतं का कपरयो च। वाच। हिति । भ. १७ श०१ उ०। भेज-देशी-भीरी, दे० ना०६ वर्ग १०७ गाथा । अयाणंदप्पह-भूतानन्दप्रभ-पुं०। अरुणोदसमुद्रस्थे स्वना भेजलअ-देशी-भीरी, दे० ना० ६ वर्ग १०७ गाथा। मख्याते भूतानन्दस्योत्पातपर्वते , स्था० १० ठा। भेंडी-भिएडी-स्त्री० । गुच्छभेदे, प्रशा० १ पद । भूयाभिसंक-भूताभिशङ्क-त्रि० । भूताम्यभिशङ्कन्ते बिभ्यति भेडियालिंग-भिण्डिकालिङ्ग-म० । अनेराथविशषे, जी. यस्मात्स तथा । भूनानां भयङ्करे , स्था०७ ठा० । ३ प्रति०१ अधि०२ उ० । भूयाभिसंका-भूताभिशका-स्त्री०। भूतेषु जन्तुषूपमईशङ्का भेड-भेर-पुं०।“किरिभेरे रो डा"॥८।१। २५१ ॥ इति भूताभिशा । सूत्र.१७०१४ प० । जीवोपा)ऽत्र भ. प्राकृतसूत्रेणास्य डा। प्रा० १ पाद । मिश्रीकरणे, स्था० विष्यतीत्येवं बुद्धी. सूत्र.२७.६१०। . ६ठा। भीरौ, दे० न.० ६ वर्ग १०७ गाथा। भयावाय-भूतावाद-पुं०। भूयवाय' शब्दार्थे, विशे। भेत्तन-भेत्तव्य-त्रि० । भेदनीये, नि० चू० २० उ०। भूयोवघाय-भूतोपघात-नि०। भूतानां सत्त्वानामुपघातो य. भेत्ता-भेत्त-त्रि०। शूलाऽऽदिना भेदनकर्तरि, सूत्र०१ श्रु. ६ स्मिन् सः सत्त्वोपघातके, "भूयोषघायाधयणपणिहाणं।" | प्राचा भूतोपघातं-चिन्धि, भिन्धि, व्यापादयेत्यादि । श्राव०४०। -भिवा-अव्य.। भेदनं कृत्वेत्यर्थे , व्य० । प्रा०२ पाद । भूयोवघाइय-भूतोपघातिक-त्रि. भूतान्य केन्द्रियाः, तान-भेत्तयाण-भिवा--प्रव्या भेनु'शब्दार्थे,व्य०। प्रा०२ पाद। नर्थत उपहन्तीति भूतोपघातिकः । स०२० सम० । भू म० । भू- भेय-भेद-पुं० । भिव-घम् । पृथक्करणे, " भेदो वियोजनतानामुपहन्तरि, मा० चू० ४ ० । प्राचा० । भूतोप. मिति ।" प्रश्न० ३ आश्र द्वार । नि.चूला भेदो विघटनघातिका प्रयोजनमन्तरेण ऋद्धिरससातागौरवैर्वा भूषा नि. मिति । श्रा. म.१०। विशे० सम्म०। छेदे, रा० शा। मिसंवा प्राधाकर्माऽऽदिकंवा पुष्टाऽऽलम्बनेऽपि समाददा. विदारणे, आव० ४० अनु० । द्वैधीभावोत्पादने , दर्श नः प्रम्यद्वा तादृशं किञ्चित् भाषते पा करोति येन भू वत् भाषत पा करोति येन भू- ४ तव । स्फोटने, स्था०५ ठा० १ उ० । चूर्णने, सूत्र तोपघातो भवति । दशा०१०। १७०५०२ उ० नाशे,प्रश्न०४ श्राश्रद्वार स० मि. भयोवरोह-भूतोपरोध-पुं० । भूतानि पृथिव्यादीनि तेषामु. द्यते परस्परमिति भेदः । विशेाधा। विशेषो भेदो व्यपरोधस्तत्साहनाऽऽदिलक्षणो भूतोपरोधः। पृथिव्यादीनां क्रिरित्यनान्तरम । स्था०२ ठा०१ उ० । विशे. । प्रा० सट्टनाऽऽदिके, "भूयोवरोहरहिओ, सो देसो झायमा म। विशेषाः भेदाः पर्यायाः। विशे। भने, भ० २ श० एस्स।" भाव०४०।। १ उ०। भङ्गः प्रकारो भेद इति । अनु।" भेदो त्ति था, वि. भूर-भूर-अव्य० । भूलोके, गा०। कप्पो त्ति वा, पगारोत्ति वा पगट्ठा।" प्रा०चू.१०॥भेदा भूरि-भूरि-पुं०। भू-क्लिन् । विष्णौ , शिवे , इन्द्रे च । स्वर्णे विकल्पा अंशा इति । नं। प्रकृतिरंशो भेद इति पर्यायाः। न। प्रचुरे, त्रि०ावाचा अष्ट०१७ अष्ट। ध०। सूत्र। आव०४ अ०।"पयडीओ तिवा, पज्जाओ तिवा, भेद तिवा भूरुडिया-देशी-शृगाल्याम् , दे० ना०६ वर्ग० १०१ गाथा । एगट्ठा।" आ चू०१० । दर्श । श्राव। सूत्र० । स्था। उत्तर प्रव०। विजिगीषितशत्रपरिवारस्य स्वाम्यादिस्नेहा. भारवम-भूरिवर्ण-त्रि० । अनेकवणे, सूत्र १ श्रु०६०। पनयनादिके नीतिभेदे, शा०१थु०१०। प्रा० म०। भूसण-भूषण-न । भूप्यते ऽनेन भूषःकरणे, ल्युट् । प्रा- नायकलेवकयोश्चित्तभेदकरणं भेद इति । विपा० १५०४ ४०१ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652