Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
भिक्ख
अनेन निमोत्पादनादेषपरिहार उ सम्मति मन्त्रादिरूपत है। परिहाराया 55मं मूलं विविहं विज्जचितं,
बम विरेधूमनिसियायं । आउरे सरणं तिगिच्छियं च,
तं परित्राय परिव्वए स भिक्खू ॥ ८ ॥ 'मन्त्रम् ' ॐकाराऽऽदिस्वाहापर्यन्तो हङ्काराऽऽदिवर्णविन्यासात्मक मूलं सहदेवीमूलिका करवादित स्वविहितं मूल कर्म वा 'विविध' नानाप्रकारं 'वैद्यचिन्तयेद्यसम्बन्धि नानाविधीषचवच्या 35 दिव्यापाराऽस्मि वि. विधामित्यत्रापि डमरुकमणिन्यायेन योज्यते, चमनम्-इष्टिरखं विरेचनं को धूमं मनःशिलादिसम्बन्धि 'नेति' नेत्रशब्देन संस्कारकमिह समीराजनादि परिगृह्यते, खानम् अपत्यार्थमन्त्रीषधिसंस्कृत जलाभिषेचनं मना नामावसानानामिह कृतसमाहाराणां निर्देशः 'आउ सरणं ति.मयत्या' आतुरस्य रोगाऽऽदिपीडितस्व शरणं स्मरणं हा तात ! हा मातः ! इत्यादिरूपं 'चिकित्सितं च भ्रात्मनो रोगप्रतीकाररूपं तद् इति यदनन्तरमुपरिचय परिज्ञाय प्रस्था क्यामपरिक्षाच प्रत्याश्याय परित्रजेत् सर्वप्रकारं सं माध्वनि यायाद्यः स भिक्षुरिति सूत्रार्थः ।
अपरं च -
.
6
"
Jain Education International
स्वगिया उरायता,
माहाभोई य विविहाय सिप्पियो । जो बिच सिलोग मं,
माइन
तं परिभाय परिव्यय स भिक्खू ॥ ६ ॥ त्रियाद्यम्य गणा:-महाऽऽदिसमूदा आरक्षकाऽऽदयः राजपुत्राः नृपसुताः, एषां द्वन्द्वः, भोगिकाः तत्र माहना ब्राह्मणाः, तथा भोगेन-विशिष्टने. पथ्यादिमाचरति मोगिका नृपतिमाम्याः प्रधानपुरुषाः 'विविधाश्च' नानाप्रकाराः शिल्पिनः स्थपतिप्रभृतयः पडलि सिति चान्ये इति शिल्पिविशेपरामुभयत्र च व इतिप्रतिपादयति के १-पूजे
"
9
शोभना इति पूजां च यचैतान् पूजयतेति उभयत्र पापानुमत्यादिमहादोपसम्भवात् किंतु दि तिलोकपूजाऽऽदिकं द्विविधयाऽपि परिक्षया परिक्षाय परि सभरित सुषार्थः ।
अनेन धनीपकत्वस्य परिहार उक्तः, साम्प्रतं संस्तपरिहारमाह
•
-
3
2
( १५७० ) अभिधानराजेन्द्रः ।
"
गिड़ियों ने पम्पमा दिट्ठा,
अपव्यय व संवादविजा । तेर्सिइडलोयफलडाए,
जो संच न करेइस मिक्लू ।। १० ।। 'गृहिण 'गृहस्था थे' प्रमजितेन उपत्यविशामनिवा
गृहीतदक्षेण दृष्टा गृहस्थात्र
भिक्खु
6
स्पेन सह संस्तुताः परिचिता दियो इति सम्बन्धति मयावस्थयोः परिचितै
हिभिः कफलार्थ वाऽऽदिलमनिमिषं या 'संत' परिचयं न करोति स भिरिति सूत्रार्थः ।
तथा
"
सयणासणपाय भोष,
विवि खाइमसाइमं परेसिं । अदए परिसेडिए नियंडे,
जे तस्थ व पओसई स भिक्खू ॥ ११ ॥
शयनासनपानयोजनमिति शयनाऽऽदीनि प्रतीतानि पिण्डखजे । ऽऽदि, स्वादिमम्-पलालबङ्गाऽऽदि, उभयत्र स 'विविधम् अनेकप्रकारं खादिनस्यादिममिति निर्म
'
26
6 अवइ
6
माहारः, 'परेसिं ति परेभ्यः ' गृहस्थाऽऽदिभ्यः तिः प्रतिषिद्धः कचित् कारणान्तरे वाचमानो निराकृतः सः ' निग्रन्थः ' मुक्तद्रव्यभावग्रन्थो यः तत्र ' 'इस्यदाने 'न प्रदुष्यति 'न प्रद्वेषं याति पुनर्दास्यतीत्यभि. धायकशपकावरस मिरिति सूत्रार्थः ।
+
अनंग को पपिए परिद्वार उक्त उपलक्षणं चैतदशेषभिक्षादशेषपरिहारस्य इदानीं प्रविषादोषपरिहारमादजं किंचाऽऽहारपाण विवि
खाइमसाइमं परेसिं लखुं । जो तं तिविहे नाणुकंप,
मवावु जे स भिक्खू ॥ १२ ॥
,
च
'यत् किञ्चित् ' अल्पमपि आहारपानम् अशनपानीयं विविधं 'खाइमसाइमं ति ' चस्य गम्यमानत्वात् खादिमोदि उक्त परेखिति परेभ्यः गृहस्थेभ्यः 'लधुंति " लब्ध्वा ' प्राप्य यः तं ति ' सुध्यत्ययासेनाssहाराऽऽदिना त्रिविधेन' मनोवाक्कायलक्षणेन प्रकारत्रयेण नानुकने को ? खानवाला कुरुतेन समि रिति शेषः स्तुमः सुसंवृत यांविधाऽऽद्य या मा ति सुसंवृतमनोवाक्कायः, तत एव ग्लानाऽऽदीननुकम्पत इति गम्यते स भिक्षुः, यदि वा 'नानुकम्पते' इत्यत्र 'ना' पुरुषो अनुकम्पते नानुपन कम्पन] मनोबाका सन् स भिरिति सूत्राऽर्थः ॥
अनेनाचतो गुजयमायाभिधानादङ्गारदोषपरिहार उ सम्प्रति धूमपरिहारमाह
•
For Private & Personal Use Only
4
.
36
आयाम देव जोद च
सीयं सोवीरजवोदगं च ।
नो हीलए पिंडं नीरसं तु,
पंतकुलागि परिव्यय स भिक्खू ॥ १३ ॥ आषाममेव प्रायामकम्-अवश्रावण बरा उत्तरापेक्षा समुच्चये स्वगतानेक्रमेदख्यापको वा पत्र' इति प्राग्वत् ' ' यवोदनं च ' यत्रभक्तं ' लीयं ति शीतं शीतलमन्तप्रान्तोपलक्षणं चैतत्, लोवीरम् श्रात्राम्लं यवेोदकं च यवप्रक्षा सनं पानीयं सोवीरयबोदकं तच " नो दीजयेत्' धिगिद
www.jainelibrary.org

Page Navigation
1 ... 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652