Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
अभिधानराजेन्द्र:।
भावणा स्यामेकको वाऽश्मीयात् , उपलक्षणमेतत् , अन्यदपि यहिका बाश्वते किल्विषाच ते देवा. किल्विषदेवास्तेषामियं कि. शिदौधिकोपप्रहिकमेवमुपकरणं धर्मसाधनं तत्सबै गुरुणा. स्विषी। श्रा- समन्तात् आमिमुख्येन युज्यन्ते प्रेष्यकर्मणि ऽनुसातमेष मोक्नग्यम् , अन्यथा दत्तमेव परिभुक्तं स्यादिति व्यापार्यन्ते इत्याभियोग्याः किरस्थानीया देवषिशेषास्ते. चतुर्थी तथा समानो धर्मः सधर्मस्तेन बरस्तीति साधर्मि- षामियमाभियोगी । असुरा भवनवासिदेवविशेषास्तेषामि. का प्रतिपकशासनाः संविग्ना साधवः, तेषां पूर्वपरिगृही. यमासुरी। सम्मुखन्तीति सम्मोहा मूढाऽऽत्मानी देषविशेषासक्षेत्राणामयप्रहमासादिकालमाने पञ्चक्रोशाऽऽदिक्षेत्ररूपं स्तेषामियं सम्मोही । एषा हु स्फुटं पञ्चविधा पञ्चप्रकारा पाधित्वा स्थानाऽऽदि भोजनं वा कार्य,तनुज्ञातं हि तत्र उ.
अप्रशस्ता सक्लिष्टा भावना तत्तत्स्वभाषाभ्यासरूपा . भ. पायाऽऽदि समस्तं गृहीयात् , अन्यथा चौर्य स्यादिति प.
णितेति शेषः । आसां च मध्ये संयतोऽपि सन् यो यस्यां शमी पतास्तृतीयवतभावनाः पश्चादानी चतुर्थवतभा.
भाषनायां वर्तते कश्चित्तद्भावमान्धात् स तद्विधेष्वेव बनाः प्रतिपचते-तत्र पाहारे गुप्तः स्यात् , न पुनः स्नि
कन्दाऽऽदिप्रकारेषु देवेषु गच्छति, चारित्रलेशमभावात् । ग्धमतिमात्रं भुजीत, यतो निरन्तरहन्धस्निग्धमधुररसप्री.
उक्तं च "जो संजनो वि एया--सु अप्पसस्थासु बहा कहिं णित:प्रधानधातुपरिपोषणेन वेदोदयादब्रह्मापि सेवते, प्र.
चि । सो तबिहेसु गच्छा, सुरेसु भात्रो चरणहीणो ॥ तिमात्राऽऽहारस्य तुन केवलं ब्रह्मव्रतविलोपविधायित्वा.
१॥" इति । यः पुनः सर्वथाऽपि बारिधरहितः सं मा. हर्जन, कायक्लेशकारित्वादपीति प्रथमा १। तथा अविभूषि
ज्यो विकल्पनीयः, कदाचित्तद्विधेश्वष्य सुरेपूत्पचते.कदाचि. तात्मा विभूषाधिरहितः , देहस्नानविलेपनाऽऽदिविवि
बनारकतिर्यक्त्वमानुषेविति। एताच पश्चापि भावना प्रत्ये. धषिभूपानिरतो हि नित्यमुद्रितचित्ततया ब्रह्मविराधका
कं पञ्चविधाः। स्यादिति द्वितीया २ तथा नियम निरीक्षेत , तदय्य तिरेकात्सवशाम्यपि बदनातनप्रभृतीनि सस्पृहं न प्रेक्षेत,
कंदप्पे ? कुक्कुइए २, निरन्तरमनुपमबनिताऽययवापिलोकने हि ब्रह्मवाधासम्भव दुस्सीलत्ते य ३ हासकरणे ४ य । इति तृतीया ३ । तथा खियं न संस्तुबीत, स्त्रीभिः सह परि.
परविम्हियजणणे वि य ५, चयं न कुर्यात् , तसंसलवसतितदुपभुक्तशयनाऽऽसमाss. दिसेवनेन, अन्यथा ब्रह्ममतभहस्यादिति चतुर्थी ४। तथा
कंदप्पोऽणेगहा तह य ॥४६।। युद्धोधगततस्वो मुनिः शुद्रामप्रशस्थां ब्रह्मचर्य प्रस्तावात् (प्रव.) (अस्या गाधायाः व्याख्या 'कंदप्प-भाषणा'श. सीविषयांकन कुर्यात,तस्कथाssसस्य मानसो देतृतीयभागे १७७ पृष्ठे गता।) मा सम्पपत इति पञ्चमी ५ । एताभिः पञ्चभिर्भावना
(८) अथ देवकिल्विर्षी भावना पञ्चविधामाह. भिर्भाषिताम्ताकरणो धर्मानुप्रेक्षी धर्मसघनतत्पर। साधु:
सुयनाण-१ फेवलीणं २, सम्धसे सम्यक्पुटिनयति ब्रह्मचर्यमिति चतुर्थवतभावना ४। धम्मायरियाण ३ संघ ४ साहणं । अथ पश्चमतभाषना निगद्यन्ते-तत्र यः साधुः शब्दरूप
माई अवसवाई, रसगम्धान् मागतान् इन्द्रिय विषयाभूतान्, मकारोऽयमलाक्षणिका, स्पीश्च सम्प्राप्य समासाद्य मनोहान् मनो.
किब्धिसिणं भावणं कुणइ ॥ ५० ॥ । हारिणः पापकान् विरूपान् इष्टानिष्टांधेत्यर्थः, गृद्धिमभि.
क्षुतज्ञानस्य द्वादशाङ्गीरूपस्य, केवलिनां केवलज्ञानवता, ध. बालक्षणं, प्रवेषं चाप्रीतिलक्षणं यथाक्रमं न कुर्यात् प.
र्माऽऽचार्याणां धर्मोपदेषणां. सास्य साधुसाध्वीभाषकथा. विडती विदिततषः सन्, स हाम्तो जितेन्द्रियो घिरतः ।
विकासमुदायरूपस्य, साधूनां यतीमाम . अवर्णवादी मायी सर्वसापचयोगेभ्यो भवस्थाकञ्चनः किञ्चनबाह्याभ्यन्तरप.
च स्वशक्लिनिगृहनाऽदिना मायावान् , देवकिस्विी भावना रिग्रहभूतं नास्यास्तीति व्युत्पत्त्या परिग्रहघिरतियतवानि.
करोति । तत्र अवर्णः- अश्लाघा, असहोषोघनमिति या. त्यर्थः । अन्यथा शब्दादिषु मुर्धाऽदिसद्भावात् पञ्चम
वत् । स चैवं भूतज्ञानस्थ-पृथिव्यावयः कायाः पजीवनिअधिराधना स्यादिति पञ्चसु विषयेव्यभिष्यामद्वेषवर्जनात्
कायामपि व्यावण्यन्ते , शास्त्रपरिक्षाऽध्ययनाऽऽवियपि ब. पञ्चमवतस्य पञ्च भावनाः, मिलितास्तु पञ्चविंशतिरिति । हुशस्त एव । एवं बतान्यपि प्राणातिपातनिवृष्यादीनि ता. पताध समवायागतवार्थाऽऽदिषु किश्चिदन्यथाऽपि दृश्यन्ते न्येव पुनः पुनस्तेषु सूत्रेषु प्रतिपाद्यम्ते । तथा त एष प्रमादा इति ॥४७॥ प्रव०७२ द्वार।
मद्याऽऽदयः, अप्रमादाश्च तद्विपक्षभूता भूयो भूयश्च तत्र तत्र इदानीम् 'मसुदामो पणवीसं ति ' त्रिसप्ततं द्वारमाह- कथ्यन्ते, न पुनरधिकं किञ्चिपीति पुनरुक्तदोषान् । यच्च कंदप्पदेव १ किब्बिस २,
मोक्षार्थ घटयितव्यमिति कृत्या किं सूत्रे सूर्यप्राप्त्यादिना अमिभोगा ३ भासुरी४य सम्मोह ५
ज्योतिःशारण ?, तथा मोक्षार्थमभ्युपतानां यतीनां कि.
योनिप्राभृतोपनिबन्धेन ?, भवतुल्याज्ज्योतिषयोनिप्राभृतः एसा हुपप्पसत्था,
प्रभृतीनामिति । उक्त ब-"काया षषा य तस्चिय, ते वेव पंचविहा भावणा तस्थ ॥४८॥
पमाय अपमाया य । मोक्वाहिगारियाणं, जोसजोणीहि कन्दर्पः कामस्तस्प्रधाना निरन्तरं निर्मर्यादतिरन्तरतया वि. किं कर्ज ? ॥१॥"केवलिनामवर्णवादो यथा-किगेषां का. टप्राया देवविशेष कन्दस्तेिषामियं काम्दी । एवं देवा नदर्शनोपयोगी क्रमेण भवतः । उत युगपत् तत्र यदि क. मां मध्ये किरिषषाः पापा मत पचास्पृश्याऽविधर्मका दे- मेणेति पक्षः कक्षीकियते, तदा हानकाले न दर्शन, पर्शन.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1534 1535 1536 1537 1538 1539 1540 1541 1542 1543 1544 1545 1546 1547 1548 1549 1550 1551 1552 1553 1554 1555 1556 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652