SearchBrowseAboutContactDonate
Page Preview
Page 1517
Loading...
Download File
Download File
Page Text
________________ (१४६४) अभिधानराजेन्द्रः। भाव भावे च सामग्यामप्यभावासिकतातैलवन सन्त्येव भावा:, __ यस्मात्संशयविपर्ययानध्यवसायनिर्णया विज्ञानपर्यया, भावसावे व कुतः सामग्रीसभाव इति ॥ १६६५ ॥ तच शेयनिबन्धनमेव, सर्वशून्यतायां न यमस्ति, तस्मान प्रकारान्तरेणापि शून्यतासिद्धयर्थमाह तब संशयो युक्तः। सति च संशये ऽनुमानसिद्धा एवं भापरभागादरिसणो, सब्बाराभागसुहमयाओ य । वाः॥१७००॥ उभयाणुवलंभाओ, सव्वाणुवलद्धिओ सुमं ॥१६६६॥ कमित्याहइह यत् तावदहश्य,तदसदेव,अनुपलम्भात् खरविषाणवदि. संति च्चिय ते भाषा, संसयो सोम्म ! थाणुपुरिसु व्य । ति निवृत्ता तद्वार्ता । दृश्यस्यापि च स्तम्मकुम्भकुड्याऽऽदे: अहदिटुंतमसिद्धं, मम्मसि नणु संसयाभावो ॥१७०१॥ परमध्यभागयोरसत्वमेव अर्वाग्भागान्तरितत्वेन तयोरप्यद- सौम्य ! सन्ति भवतोऽपि भावाः, संशयसमुत्थानाद, इह शनात्, पाराद्भागस्यापि च सावयवत्वात्पुनरन्यः खल्वारा. यत्प्रंशय्यते तदस्ति,यथा स्थाणुपुरुषा; यच्चासन्न तत्संशद्भागस्तस्याप्यन्यः पुनस्तस्याप्यम्य इत्येवं तावद्यावत्सरा. प्यते , यथा खपुष्णस्वरविषाणे । अथ स्थाणुपुरुषलक्षणं र. सीयभागस्य, परमाणुप्रतरमात्रत्वेनातिसौम्यात्पूर्वेषां चा. टान्तमसिद्धं मन्यसे त्वं, सर्वेषामपि स्थाणु पुरुषाऽऽदिभावा. रादागानामन्यस्यान्यनान्तरितत्वेनानुपलब्धेः। ततश्चोक्लम्या- | नामविशेषणवासवाभ्युपगमात् , तदयुक्तं, यतो ननु सर्वयेन परभागसरातीयभागलक्षणोभयभागानुपलम्भात्सर्व- भावासवे सशयाभावं एव स्याद् , इत्युक्तमेवेति ॥ १७०१॥ स्यापि वस्तुजातस्यानपलब्धेः शून्यं जगदिति । उक्तं च অথ মনমায় যাই"यावरश्यं परस्ताव-द्भागः स च न दृश्यते । तेन तेना. भिलाध्या हि, भावाः सबै स्वभावतः॥१॥" तदेवमुक्तयु. सन्धाभावे वि मई, संदेहो सिपिणए न नो तं च । त्या सर्वस्यापि भूताऽऽदेरभावः प्राप्नोति, श्रूयते च धुती जं सरणाइनिमित्तो,सिमिणो न उ सम्बहा भावो।१७०२। भूताऽऽदिसद्भावोऽपीति संशय इति पूर्वपक्षः। स्यान्मतिः परस्य सर्वाभावेऽपि स्वप्ने रटः संशया, य(३) अथ भगवान् प्रतिविधानमाह था किल कश्चित्पामरो निजगृहाङ्गणे किमयं द्विपेन्द्रोममा कुरु वियत्त ! संसय-मसइन संसयसमुभवो जुत्तो। हांधो वेति संशेते, न च तस्तत्र किश्चिदप्यस्ति, एवमन्यत्र सर्वभावाभावेऽपि संशयो भविष्यति । तच न, यद्यस्मात्स्व. खकुसुमखरसिंगेसु व, जुत्तो सो थाणुपूरिसेसु ।१६६७ मेऽपि पूर्वष्टानुभूतस्मरणादिनिमित्तःसंदेहो, न तु सर्वथा आयुष्मन् व्यक्त मा कृथाः संशयं मा भूताभावं बुध्यस्व, भावाभावेऽसौ कापि प्रवर्तते । अन्यथा हियरषष्ठभूताऽऽदिक यतोऽसति भूतकदम्बके संशयः खकुसुमखरविषाणयोरिव कचिदपि नास्ति तत्रापि संशयः स्याद्विशेषाभाषाविति । न युक्ता, अपि स्वभावनिश्चय पव स्यात् , संत्स्वेव च भूतेषु ननु किं स्वोऽपि निमित्तमन्तरेण न प्रवसते, एवमेतत् । स्थाणुपुरुषाऽदिष्विव संशयो युक्तः । यदि पुनरसत्यपि व. ॥१७०२॥ स्तुनि सन्देहः स्यात्तदाऽविशेषेण खरविषाणाऽदिष्यपि • कानि पुनस्तनिमित्तानीत्याहस्यादिति भावः। एतदेव भावयति अणुभूयदिवचितिय-सुयपयइवियारदेवयाऽणूया । को वा विसेसहेऊ, सन्चाभावे वि थाणुपुरिसेसु। सिमिणस्स निमित्ताई, पुर्ण पावं च नाभावो ॥१७०३॥ बानभोजनविलेपनादिकमन्यदानुभूतं स्वरश्यते,इत्य:संका न खपुष्पाइसु,विवजश्रो वा कह न भवे ।। १६६८। नुभूतोऽर्थःस्वप्जस्य निमित्तम् । अथवा-करितुरगाउदिको को घाऽत्र विशेषहेतुरुच्यतां यत्सर्धाभावे सर्वशून्यताया. भ्यदा स्टोर्धस्तबिमितं विचिन्तितम्भ प्रियतमालाभाऽदिः। मविशिष्टायामपि स्थाएवादिषु संशयो भवति , न खपुष्पा. श्रुतश्च स्वर्गनरकाऽऽदितथा.वातपिसाऽदिजनितःप्रकृति. ऽऽदिषु । ननु विशेषहेत्वभावादविशेषेण सर्वत्र संशयोऽस्तु, विकारस्वमस्य निमित्तम्।तधा, अनुकुला प्रतिकूला बा देव. नियामकाभावात् । विपर्ययो वा भवेत् , खपुष्पाऽऽदिषु सं. ता तनिमित्तम् । तथाऽनृपःसजलप्रदेश तथा पुण्यमि. शयः स्याद् न स्थाएवादिषु इति भावः। स्वप्नस्य निमित्तं, पापं वानिटस्य तस्य निमितं, न पुनअपि च बेस्वभावः। किच-स्वप्नोऽपि तावद्भाव पवा ततस्तस्या. पच्चक्खोऽणुमाणा-दागमो वा पसिद्धिरत्यागं ।। पिसावे कथं शून्यं जगदिति भवता प्रतिज्ञायते ॥१७०३॥ सब्बप्पमाणविसया-भावे किह संसो जुत्तो।।१६६६। कथं पुनः स्वप्नस्य भावत्वम् ?' इत्याहयदा हि प्रमाणैरर्थानां प्रसिद्धिर्जाता भवेत्तदा कश्चित्क. विमाणमयत्तणो, घडविष्ठाणं व सुमिणमो भावो । "चिवस्तुनि संशयो युज्येत । यदाच सर्वेषां प्रमाणानां सर्वे भहवा विहियनिमित्तो,घडो व नेमित्तियत्चानो।२७.४॥ षां च विषयाणामभावस्तदा कथं संशयोऽस्तु, संशयस्य मातृशेयाऽऽधर्थसामग्रीजन्यत्वात् । सर्वशून्यत्वे च तदभाषा. भावः स्वप्न इति प्रतिक्षा, विज्ञानमयत्वादिति हेतुः, घरषिसंशयोद्भूतिः, निर्मूलत्वादिति भावः ॥ १६६६॥ ज्ञानवदिति दृष्टान्तः । अथवा-भावःस्वप्नो, नैमित्तिकत्वात्, एतदेव समर्थयति निमित्तनिष्पनो नैमित्तिकस्तश्रावस्तस्वं, तस्मादिस्यर्थः घट. वदिति।कथं पुनः स्वमा नैमित्तिकः? इत्याहयतो विहितनि. जं संसयादो ना-णपजया तं च नेयसंबद्धं । मितः विहितानि "अणुयविचितिय" इत्यादिना प्रतिपा. सम्बनेयाभावे, न संसो तेण ते जुत्तो ॥ १७००॥ पितानि निमित्तानि यस्यासौ विहितनिमित्त इति ॥१७०४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy