Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
भीमकुमार अभिधानराजेन्द्रः।
भीमकुमार शमिनां स्वामिनमान-म्य मेदिनीशो जगाम निजधाम । चंडाल दुबचिट्रिय-निट्रियकल्लाण! अन्नाण!॥ ४६॥ भवियजणबोहणत्थं, गुरू वि अन्नत्थ विहरेड ॥ २५ ॥ विश्वसितानां येषा, त्वया कपालैर्विनिर्ममे माला। मासन्नाऽऽसीनसखं, निजभवनस्थं कुमारमन्येधुः ।
ताण वि वहरं वाले-मि अज गहिउं तुह कवाल ॥५०॥ सूरिगुणे वनंतं, नमिउं विवाद इय वित्ती॥ २६ ॥
मुक्तोऽथ कर्तिकायाः , घातः कुपितेन तेन भीमोऽपि । देव ! नररुण्डमाला-कलितः कापालिको बलिष्ठातः ।
तं वलिय खग्गदंडे-ण खिप्पमारुहद तक्खंधं । ५१ ॥ तुह दसणं समाहा, तो कुमरेणं मुंच इय भणिए ॥ २७ ॥
दध्यौ च कमललावं, लुनामि किं मौलिमस्य खड्गन ।
सेवमिम पडिवन, हणेमि कह कइयवेणऽहवा ? ॥ ५२॥ तेनासौ परिमुक्को, दत्वाऽऽशीर्वादमुचितमासीनः । पत्थावं लहिय भणे-६ देहि मह कुमर ! झ त्ति रहं ॥२८॥
यदि कथमपि जिनधर्म, बहुशक्तियुतः प्रपद्यते चायम् । त नु भ्रूक्षेपवशाद, दूरस्थे परिजने जगौ योगी।
तो पधयणं पभावह, इय हणइ सिरांस मुट्ठीहिं ॥५३॥
यावत्तं हन्तुमना, दोर्दण्डाभ्यां प्रहीयते योगी। भुवनक्खोहिणीनामा, कुमार ! मह अस्थि वरविजा ॥२६॥ तस्याश्च पूर्वसेवां, द्वादश वर्षाण्यकार्षमधुना तु ।
तावऽस्स वणस्संतो, पविसइ करकलियकरवालो ॥ ५४ ॥ तं कसिणचउदसिदिणे, साहिउमिच्छामि पेयवणे ॥ ३०॥
तं प्रजहार कुमारः, खरनखरैः पौत्रवन् महीपीठम् । उत्तरसाधकभावं, त्वं देहि विधेहि मे श्रम सफलम् ।
सो सुंडादंडपवि-सरडकरडि व करडा ॥ ५५ ॥ श्राम ति भणा कुमरो, परोक्यारिकरसियमणो ॥ ३१॥
कृच्छेण कर्णकुहरात् , करेण निःसार्थ नृपसुतं योगी। अद्यदिनाशमदिने, सा रजनी भाविनी ततो भद्र !।
धरिउ चरणे कंदु । व्व दूरमुच्छालए गयणे ॥ ५६ ॥ गच्छु तुम संठाणं, इय भणिो सो कुमारेण ॥ ३२॥
स तु निपतन् गगनतलाद् , दैववशात् प्रापि यक्षिणीदव्या।
करसररूहसंपुडए, काउं नीनो य नियभवणे ॥ ५७ ॥ योग्यचे तब पावं, स्थास्यामि कुमार! आख्यदित्यस्तु ।
वीक्ष्य च तत्रात्मानं, मणिमयासिंहासने समासीनम् । तो अणुदिणं स कुमर-स्स अंतिए कुणइ सयणाई॥३३॥
अहियं विमिहयहियो, जाव किमेयं ति चिंतेह ॥ ५८ ॥ तद्वीक्ष्य सचिवसूनुः,प्रोचे पाषण्डिसंस्तववशेन ।
तावद्योजितहस्ता, तस्य पुरोभूय यक्षिणी प्राऽऽह । मित!नियं संमत्त्रं. करेसि किं साइयार ति?॥ ३४॥ तत प्राह नृपतितनय-स्त्वयेदमावेदि सत्यमेव सखे!।
भद्द! इमो विझगिरी, तन्नामेणं इमा अडवी ॥ ५६ ॥
विन्ध्याद्रिकन्दराऽन्त, गतमतिसंगतमिदं त्रिदशसन । किं तु मए दक्खिन्ना, परिसमेयस्स पडियन्नं ॥ ३५ ॥
अहमित्थ सामिणी ज-क्खिणी य नामेण कमलक्खा ॥६॥ प्रतिपने निर्वहणं, सत्पुरुषाणां महावतं ह्येतत् ।।
अद्याष्टापदवलिता, कपालिनोत्क्षिप्तमन्तरिक्षतलात् । किं मुयह ससी ससयं, नियदेह कलङ्ककारि पि ॥३६॥
तं निवडतं पिक्खि-सु घिनु पत्ता इह हिट्ठा ॥ ६१॥ किं कुरुतेहि कुसङ्गो, नरस्य निजधर्मकर्मसुदृढस्य ?।
संप्रति दुर्मथमन्मथ-शितशरनिकरप्रहारविधुराङ्गी। विसहरसिरे वि वसिप्रोकिं न मणी हरइविसमविसं॥३७॥
तुह सरणमहं पत्ता, सुपुरिस ! मं रक्ख रक्स्व तो ॥२॥ इतरः स्माऽऽह यदि भवान् , प्रतिपनं सत्यमेव निर्घहति ।
तदनु विहस्य स ऊचे, हे विबुधे! विबुधनिन्दितानेतान् । निस्वहउ तो पुव्वं-गीकयसुविसुद्धसंमत्तं ॥ ३८ ॥
बंतासवे य पित्ता-सवे य तुच्छे अणिच्चे य ॥ १३॥ अहिमणिरभावुकं द्रव्यमत्र जीवस्तु भावुकं तस्मात् ।
नरकपुरसरलसरणि-प्रायानायासनिवहसंसाध्यान् । चितिजंतो संम, दिटुंतो एस जं किंचि ॥ ३६॥
अंते कयरणरणए, जणए बहुदुक्खलक्खाणं ॥ ६४ ॥ एवं सुयुक्तयुक्निभि-रुकोऽपि च तेन नृपतितनुजन्मा।
पापातमात्रमधुरान् , विषवत् परिणामदारुणान् विषयान् । तं लिहिं प्रालिङ्गिय-हियो माणेण न चएर ॥४०॥
भवतरुमूलसमाणे , माणेइ सचेयणो को णु ? ॥ ६५ ॥ प्राप्त च तत्र दिवसे, वञ्चित्वा परिजनं गृहीताऽसिः।
शाम्यन्ति नैव विषयाः, हि लेण्या प्रत्युत प्रवर्द्धन्ते । काबालिएण सह निसि, पत्तो कुमरो सुसाणम्मि ॥४१॥ आलिख्य मण्डलमसा-वर्चित्वा मन्त्रदेवतां सम्यक ।
कररुहकंडयणेणं , पामा इव पामरजियाणं ॥ ६६ ॥ अह काउंसिहबंध, कुमरस्स समुट्टिो जाव ॥४२॥
उक्तं चताव दुवाच कुमार, स त्वं निजमेव मे शिखाबन्धः।
न जातु कामः कामाना-मुपभोगेन शाभ्यति । नियकजं चिय पकुणसुमा धरसु मणे भयं ति तो॥४३॥
हविषा कृष्णवमेव, भूय एवाभिवर्द्धते ।। ६७ ॥ तस्थावुद्यतखा-स्तत्पावे ऽसौ कपाल्यथो दध्यो।
तद् दःखलाहतुं, गृद्धिं विषयेषु मुश्च भवभीरु । कुमरसिरगहणसिहब-न्धबहुलिया विहलिया ताव ॥४४॥ सिरिजिणनाहे तद्दे-लयम्मि भत्ति सया कुणसु ॥ ६८॥ तदमुष्य शिरो ग्राह्य, स्वविक्रमेणैव मनसि कृत्वैवम् । इति तद्वचनामृतमा प्य यक्षिणी शान्तविषयसंतापा। गरुयगिरिसिहरलंघण-पवणं काउं नियं सर्व ॥ ४५ ॥ संजोडियकरकमला, कम लक्खा जंगए कुमरं ॥ ६६ ॥ कूपसमकर्ण कुहर-स्तमालदलकालकर्तिकाहस्तः।
स्वामिस्तष प्रसादात् , सुलभं खलु में परत्र विशदपदम् । दिकरडिरडियपडिम, लग्गो धडहडिउमइवियर्ड ॥४६॥ नीससदुहाभोए , भोए संमं चयंतीए ॥ ७० ॥ तद् दुर्बिलसितमिति वी-दय नृपसुतः केसरीव करियूथम् । स्वयि सुदृढो भक्तिभरो , राग इव सुपाशिते ऽशुके मेऽस्तु । अक्खुहियमणो जा मं-डलग्गमुगं स पउणे ॥४७॥ जो पुजो तुह वि सया, सो मह देवो जिणो होउ ॥ ७१ ॥ ताबवाच स पापी, रे बालक! तव शिरःसरोजेन ।। इति यावद् गुरुभक्तिः,साऽन्यदीप भणियति स्फुट किश्चित् । पूर अग्जनियगु-त्तदेवयं होमि सुकयत्थो॥४८॥ ता सुणिउं महुरझणि, कुमरो पुच्छह तयं देवि ॥ ७२ ॥ तत प्रास्यत् क्षितिपसुतो, रे रे पापरिहपाश! पापिष्ठ ! अतिवन्धुरबन्धसमृ-दशुद्धसिद्धान्तसारवचनेन ।
३६७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652