Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1637
________________ ( १६१४ ) अभिधान राजेन्द्रः । भोयण परिणामविसुद्धीए, अ निजरा हो गइहिए वि ।। ५२५ || इच्छेत् कश्चित् साधुच्छेद् वा तथाऽपि प्रयत्नेन सद्भावेन निमन्त्रयेत् साधून एवं सद्भावेन निमन्त्रयतः परिणामविशुद्ध्या वितनैर्मल्याद् निर्जरा भवति कर्मक्षयलक्षणा अगृहीते श्रपि भने । अथावज्ञया निमन्त्रयति ततश्चायं दोषःभररवयविदेहे, पारस वि कम्मभूमिगा साहू | इकम्मि हीलियम्म य, सव्वे ते हीलिया होंति ॥ ५२६ ॥ सुगमम् । यदा पुनरादरेण निमन्त्रयति तदाऽयं महान् गुणःभररवयविदेहे, पारस वि कम्मभूभिया साहू । इकम्मि पूयम्मिय, सव्वे ते पूइया हुंति ।। ५२७ ॥ सुगमा । अत्राऽऽह परः श्रह को पुणाइ नियमो, एक्कम्मि विहीलियम्म ते सव्वे | होंति अवमाणया पू-ए य संपूइया सव्वे ॥ ५२८ ॥ _ अथ कः पुनरयं नियमः ?, यदुत एकस्मिन्नवमानिते सति सर्व एवापमानिता भवन्ति, तथा एकस्मिन् संपूजिते सति सर्व एव संपूजिता भवन्ति, न चकस्मिन् संपूजिते सर्वे संपूजिता भवन्ति, न हि यशद से भुक्ते देवदत्तो भुक्तो भवतीति । श्राचार्य श्राहनाणं व दंसणं वा तवो य तह संयमो य साहुगुणा । इके सब्बे व ही लिएसु ते हीलिया हुंति ।। ५२६ ॥ ज्ञानं दर्शनं च तपः तथा संयमश्च. एते साधुगुणा वर्तन्ते, एते च गुणा यथैकस्मिन् साधौ व्यवस्थिता एवं सर्वेष्वपि, एकरूपत्वा तेषां यतश्चैवमत एकस्मिन् साधी हीलिते-श्र पमानिते सर्वेषु वा साधुषु हीलितेषु ते ज्ञानाऽऽदयो गुणा हीलिता श्रपमानिता भवन्ति । एवमेव पूयम्मि वि, एकम्मि वि पूईया जइगुणा उ । थो बहूनिबेसं इति गच्चा पूयए मइमं ।। ५३० ॥ एवमेकस्मिन् पूजिते पूजिता यतिगुणाः सब्बै भवन्ति, यस्मादेवं तस्मात् स्तोकमेतद्भलपानाऽऽदि बहुनिवेसं बहायमित्यर्थः, निर्जरा हेतुरिति, तस्मादेवं ज्ञात्वा पूजयेत् साधूम्मतिमामिति, यतश्चैवमत एवमेव कर्तव्यम | एतदेवाऽऽह तम्हा जइ एस गुणो, एक्कम्मि वि पूइयम्मि ते सव्वे । भत्तं वा पाणं वा, सव्त्रपयतेण दायव्वं ।। ५३१ ।। सुगमा । बेयावचं निययं, करेह उत्तरगुणे धरिताणं । सव्वं किल पडिवाई, बेयावश्चं अपडिवाई ।। ५३२ ॥ वैयावृत्यं नियतं सततं कुरुत, केषाम् ? - उत्तर गुलान् धार यतां साधूनां कुरुत, शेषं सुगमम् । किं च डिभग्गस्स मयस्स व, नासह चरणं सुयं अगुणलाए । नहु वेयावच्चचियं, सुहोदयं नासए कम्मं ।। ५३३ ॥ प्रतिभग्नस्य उभिएकान्तस्य मृतस्य वा नश्यति चरणं श्रु Jain Education International For Private भोगण तमगुणनया न तु वैयावृत्यचित्तं वद्धं शुभोदयं नश्यति कर्म । किंचलाभण जोजयंतो, जइयो लाभंतराइयं हराइ | कुणमाणो य समाहिं, सव्त्रसमाहिं लहर साहू || ५३४ || लाभेन प्राप्या घृताऽऽदेः योजयन् घृताऽऽदिलाभेन योजयन् कान् ?, यतीन् लाभान्तरायं कर्म्म हन्ति । तथा पादप्रक्षालनाssदिना कुर्वन् समाधिं सर्वसमाधि मनसः स्वस्थतां वचो माधुर्याऽऽदिकं कायस्य निरुपद्रवताम् एवं कुर्वन् त्रिरूपमपि सर्वसमाधिं लभते । 1 भरो बाहुबली विय, दसारकुलनंदणो य बसुदेवो । Sharanरणा, तम्हा पंडितप्पह जईं || ५३५ ॥ सुगमा, नवरम् (पडितप्पह ति) वैयावृत्यं कुरुत । किंच हो व ग होऊ लंभो, फासुयश्राहारउवहिमाईणं । भो य निजराए, नियमेण श्रश्र उ कायव्यं ॥ ५३६ ॥ भवेद् वा न वा लाभः केषां प्रासुकानाम् श्राहारोपध्यादीनां तथाऽपि तस्य वैयावृत्त्यर्थमभ्युद्यतस्य साधोर्विशुद्धपरिणामस्य लाभ एव निर्जराया अवश्यम् अलाभेऽपि सति निर्जरा भवति यस्मादेवं तस्मात्कर्त्तव्यं वैयावृ त्यम् । वेयावच्चे अभुट्टियम्स सद्धाऍ काउकामस्स | लाभो चैव तत्रसि-स्स होइ अद्दीरामणसस्स || ५३७|| सुगमा, नवरं वैयावृत्ये अभ्युत्थितस्य उद्यतस्य श्रद्धया कर्तुकामस्य लाभ एव । श्रघ० । (ग्रासैषणा 'एसा शब्दे तृतीयभांग ७० पृष्ठे प्रतिपादिता ) उपजीवि श्रणुवजीवि, मंडलि पुव्ववस साहू | मंडल समुद्दिसगा - ताण इरामो विहिं बोच्छं | ५४७ | तत्र मण्डल्युपजीवी साधुरनुपजीवी च पूर्वमेव द्विविधा व्यावर्णितः साधुरेकः, इदानीं बहूनां मण्डल्यामसमुद्दिशकानां या विधिः भवति तं वक्ष्ये । ते च कथं मण्डल्यामसमुद्देशका भवन्ति ?, अत आह— " प्रगाढजोगवाही, णिज्जृढत्तट्ठिया व पाहुणगा । सेहा सपायवित्ता, बाला बुडेवमादीया || ५४८ ॥ श्रगाढयोगां गणियोगः तत्स्था ये ते मण्डलीं नोपजीवम्ति, (निज्जूढ सि ) श्रमनोशाः कारणान्तरेण तिष्ठन्ति ते पृथक् भुञ्जते तथा आत्मार्थिकाध पृथक भुञ्जते प्राघूकाश्च यतस्तेषां प्रथममेव प्रायोग्यं पर्याप्त्या दीयते ततस्तेऽपि एकाकिनो भवन्ति, शिक्षका श्रपि सागारि-कत्वात् पृथक् भोज्यन्ते, सप्रायश्चित्ताश्च पृथक भोज्यन्ते, यतस्तेषां शवलं चारित्रं, शवलचरित्रैः सह न भुज्यते, बालवृद्धा अप्यसहिष्णुत्वात् प्रथममेव भुञ्जते, अतस्तेऽप्येकाकिन इति, एवमाद्या मण्डल्यामसमुद्दिशका भवन्ति, आदिग्रहणात् कुष्ठव्याध्याद्युपद्रुता इति । Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652