Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
भासा अभिधानराजेन्द्रः।
भासा पाराऽविधरस्थ वानिकौशलमित्येवम् बाबरपिवादमा मोसं शेष सच्चामोसं प्रसच्चामोसं णाम तं चउत्थं भास. धीपाममित्पुकमत गम्यते--माधीतरशिवावं, तस्य
जातं ॥था सेमि जे प्रतीताजे य पदुप्पामा जे प्रणागता पानाप्रमावातिशयतः स्थलमाऽसंभवा, यभूतस्यापि स्वासितं संभवति ननमुणसेदिस्युपदेशः, ततोऽम्यस्य भरता भगवंतो सब्वे ते एयाणि वेब पत्तारि भासजासुसरा संभवति, मासी हसितम्य इति सूत्रार्थः॥ ५० ॥
पाई मासिंह वा, मासति वा, मासिस्संति या, पमानिसुवा,
परमादिति वा, पएणविस्संति वा, सम्बाईपणं एयागि नक्सचं सुमिथं मोग, निर्मित्र मंतभेस ।
अचिचाणि बक्षमताणि गंधमंताणि रसमंताणि फासमंगिरियो तन माइक्ले, भूमाहिगरणं पयं ॥५१॥ साथि चमोवचायाई विप्परिणामधम्माई भवंतीति सम'मनसि 'सूध, पहिणा पूरा साक्षत्रम्--अश्वि- क्खायाई । (स्त्रम्-१३२) म्यादि 'स्व'मुभाशुभफलमनुभूतादि 'योग'बशीका सभापभिरिमानित्यम्तःकरण निष्पन्नान्, नमः प्रत्यक्षा. रणाऽऽदि निमित्तम् ' प्रतीताऽऽदि 'म'भिकमन्त्रा
Sऽसवाचिस्वादसमनन्तरंवषयमाणान् बाबिमाचारा था. ऽऽदि भेषजम्' प्रतीसाराऽऽधौष 'पहिलाम्' असंयतामां
गाचारावागण्यापारास्तान भुत्वा, तथा निशम्य हास्वाभा. सनाचीत, किंविशिष्टमित्याह-भूताधिकरणं पदमिति पासमित्या भाषां भाषेतीसरेण संबन्ध इति । तायाभूता भूतानि--एकेन्द्रियाऽऽदीनि संघहनादिनाऽधिक्रियते - भाषा न भाषितम्येति तत्तापदर्शयति-इमाम्बश्यमाणान् स्मिमिति, ततस तदप्रीतिपरिहारार्थमित्यं व्याव-मनधि. भनाबारान् साधूनामभाषणयोग्यान् पूर्वसाधुभिरनाचीर्ण. कारोऽत्रतपस्विनामिति सूत्रार्थः॥ ५५ ॥ वश०८० २उ। पूर्वान् साधुर्जानीयात् । तद्यथा-ये केचन क्रोधाद्वावाचं वियु.
अन्ति विविधं व्यापारयन्ति भाषन्ते यथा चौरस्त्वं दासस्त्व. (१६) भाषावक्लव्यता
मित्यादि, तथा मामेन भाषन्ते यथोत्तमजातिरहीनस्त्वमि. से भिक्खू वा भिक्खुणी वा इमाई बयायागई सोचा स्यादि, तथा मायया यथा म्लानोऽहमपरसंदेशकंवा साय. णिसम्म इमाई प्रणायाराइं अणायरियपुम्बाईजाणेज्जा चकं केनचिदुपायेन कवयिस्वा मिथ्यादुष्कृतं करोति, सासा जे कोहा वा वायं विउंति जे माणा वा जे मायाए वा०
ममतदायातमिति, तथा लोभेनाहमनेनोक्नेनातः किञ्चिलप्स्य
इति, तथा कस्यचिदोषं जानानास्तहोषोद्घटनेन पुरुषं बद. जे लोभा वा वायं विउंति जाणो वा फरसं वयंति
नत्यजानाना बा, सर्व चैतत्क्रोधाऽदिवचनं सहावयेन पान अजाणो वा फरुसं वयंति सबमेतं सावजं वज्जेज्जा गयेण वा वर्तते इतिसावयं तवजय द्विवेकमादाय विकिनाविवेगमायाए, धुवं चेदं जाणेज्जा मधुवं चेदं जाणिज्जा भत्वा सविधं वचनं वर्जनीयमित्यर्थः । तथा केनचिस्सा असखं वा पाणं वा खाइमं वा साइमं वा लभिय णो लभिय
साधुना जल्पता नैव सावधारणं वचो वक्तव्यं, यथा-भूवमेत.
निश्चितं वृष्टयादिकं भविष्यतीत्येवं जानीयादव वा जानीभंजिय णो भुंजीय अदुवा भागतो अदुवा णो भागतो
यादिति । तथा कथाचित्साधुं भिक्षार्थ प्रविष्टं शातिकुलं वा अदुवा पति अदुवा शो एति अदुवा एहिति अदुवा णो गतं चिरयन्तमुदिश्यापरे साधव एवं बुवीरन्, यथा-भुजमहे एहिति इत्थ वि भागते इत्थ विणो भागते इत्थ वि ए. वयं स तत्राऽऽसनाऽऽदिकं लब्धैव समागमिष्यति, यदि वा.
प्रियते तदये किचिन्नवासी तस्माल्लब्धलाभः समागमिष्यति, ति इस्थ वि णो एति इत्थ वि एहिति इत्थ वि णो ए
एवं तत्रैव भुक्त्वा भभुक्त्वावा समागमिष्यतीति सावधारहिति । अणुवीइ णिहाभासी समियाए संजयए मासं भासे. णं नवनव्यम् । अथ वैवभूतां सावधारणां पान यात्, ज्जा । तं जहा-एगवयणं?, दुवयणं २,बडुवयणं ३, इस्थि
यथा-भागतः कश्चिद्राजाऽऽदिनों बा समागतः, तथा भाग. वयणं ४, पुरिसवयणं ५, णपुसगवयणं ६, प्रज्झत्थवयणं
छति न वा समागच्छति, एवं समागमिष्यति न वेति एवम
प्रपत्तनमठाऽऽदावपि भूतादिकालत्रयं योज्य,यमर्थ सम्य. ७, उवणीतवयणं ८, प्रवणीयवयणं है, उवणीयप्रवणीय
ग्न जानीयात् तदेवमेवैतदिति नब्यादिति भावार्थः। सामावयणं १०, प्रवणीयउवणीयवयणं ११, तीयवयणं १२, म्येन सर्वत्रगःसाधारयमुपदेशो, यथा-अनुविचिन्त्य विचार्य पडप्पासवयणं १३, अणागतवयणं १४, पञ्चक्खवयणं १५, सम्यनिश्चित्यातिशयेन धुतोपदेशेन वा प्रयोजने सति निष्ठापरोक्खवयणं १६: से एगवयणं वदिस्सामीति एगवयणं भाषी सावधारणभाषी सन् समित्या भाषासमित्या समतया बएजा जाव परोक्खवयणं वइस्सामीति परोक्खवयणं व
वा रागद्वेषाकरख लक्षणया षोडशवचनविधिशो भाषा भाषे
त । याहाभूता च भाषा भाषितव्या तां षोडशवचनविधिदेजा, इत्थी वेस पुरिसो वेस णसगं वेस एयं वा चयं श्रम
गतां दर्शयति-तद्यथेत्ययमुपप्रदर्शनार्थः, एकवचनम्-वृक्षः, वा चेयं अणुवीइ निट्ठाभासी समियाए संजए भासं भासे. द्विवचनम्-वृक्षी, बहुवचनम्-वृक्षा इति, स्त्रीवचनम्ज्जा, इच्छयाई प्रायतणाई उवातिकम्म ।। अह भिक्खू जा.
वीणा कन्या इत्यादि , पुवचनम्-घटः पट इत्यादि। जा चत्तारि भासआयाई । तं नहा-सच्चमेगं पढम भास
नपुसकवचनम्-पीठं देवकुलमित्यादि, अध्यात्मवचनम
आत्मन्याधि अध्यात्म हृदयगतं तत्परिहारेणान्यणि ध्यतस्त जायं १, वीयं मोसं २,तइयं सच्चामोसं ३, णेव सचं णेव | देव सहसा पतितम् । उपनीतवचनं शंसावचनं यथा--
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652