Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1579
________________ भिउर भिड अभिधानराजेन्द्रः। माचर्य स त्वं येन तसदाचरितमिति पृष्टः प्राह-नाई च । वाचा स्था० । करणे क्लिन् । वेतने,मूल्ये च । बाचा सदाऽस्मिन् देशे एवाभूवमित्यादि. मौखये यथा-मुखरतया | भृतिः पदात्यादीनां वृत्तिरिति । अनु०। यत्तत्परपरिबादादि वदन्नास्त। धिकथासु ख्यादिकथासु-अभिउ-भग-पुं०। भ्रस्ज-कु० पृ०। लोकप्रसिद्ध स्वनामख्याते हो कटाक्षविक्षेपास्तस्या इत्यादिकमाह । पठ्यते च-" कोहे | ऋषिविशेष , औ०। शिवे, शुकग्रहे, पर्वतसानी , जमदग्नी, य माण य माया, य लोभे य तहेव य । हासभयमोहरीए वि. उथप्रदेशे च । भृगुःप्रणतस्थानम् । जी०३प्रति०४ अधि०। कहा य तहेव य ॥१॥" गतार्थमेव । एतान्यनन्तरमुक्तरूपाण्य भगोगोंत्रापत्यम् अण। "बहुषु लुक"||1| भगोवेश्ये च । स्थानामि परिषj परिहत्य संयतः, किमित्याह-असाव. वाचा लक्षणायां राजौ, वृ०१ उ०१ प्रकः । शलदणभूरेचां निर्दोषां तामपि मितां स्तोकां यावत्युपयुज्यते तावतीमे. स्था जलशोषानन्तरं जल केदाराऽऽदिषु स्फुटितायां दालो, बकाले प्रस्ताव भाषां वाचं भाषेत बदेत प्रशा बुद्धिस्तद्वा कल्प० ३ अधि० ६ क्षण। न इति सूत्रद्वयार्थः॥ १-१०॥ उत्त०२४ १०॥ | भिउकच्छ-भृगुकच्छ-पुं० । लाटदेशस्थे स्वनामख्याते पुरे, भत्राप्युदाहरणम् ती० ४५ कल्प । विशे० प्रा०क० । कोई लाइ भिक्खडा नगरे रोहए निग्गंतुं बाहिरकरए हिं. रंतो केणड पुडो, जहा भिउच्च-भार्गव-पुं०। भृगुलोकप्रसिद्ध ऋषिविशेषस्तस्य शि. प्यो भार्गवः। परिवाजकभेदे, औ०। "केवइय मासहस्थी, तह मिचो दारुधनमाईणं। निम्वियाऽभिषिक्षा, नागरगा बेहि मं समिश्रो ॥१॥ भिडि-६ (5)(भृ) कुटि-स्त्री। धूवः कुटिर्भलिः-पृ० बेहमजाचामोत्ती, सज्झायज्माण जोगवक्खिता। वा इस्वः संप्रसारण वा उनी । वाच०।" इर्धकुटी" ॥८॥ पिता न विपेच्छा, न वि सुण य किह णु तो बेह॥२॥ १।११०॥ इति इति प्राकृतसूत्रण भ्रुकुटावादेरुत प्रा०१ पहुंमुणेहि कोहि पहुंअच्छीहि पेच्छई। पाद । भ्रविकारे , सा०१७० ८०। भ्रकुटिः कोपकृतमय बिटु सुपं सव्वं, भिक्खू अक्खाउमरिहई ॥३॥" पा० । भ्रविकारः । शा०१७०८० "करेति भिडि मुहे।" भ्रभासासमिय-भाषासमित-पुं० । भाषासमितिमति, सूत्र०२ कुटिराधेशवशकृत भूविक्षेपः । उत्त. २७ प० । लो१०२०। मौ०। चनविकारविशेषे , नि०१ श्रु०१ वर्ग १ अ । विपा० । भासिजमाण-माष्यमाण-त्रि० । अभिधीयमाने , स० ३४ आव०। त्रिवलीतरङ्गिते ललाटे च। " भिउडीविडंधियासमावागयोगेन मिरज्यमाने , प्राचा०२ श्रु० १ ० ४ हा।" त्रिवलीतरङ्गितललाटरूपया भ्रकुटपा विडम्बितं चि. अ०१०। कृतं मुखं यस्य सः । अनु० । भ्रकुटिनयनललाटविकारवि. भासिण-देशी-दते, . ना०६ वर्ग १०४ गाथा। शेषः । प्रश्न.४ आश्र द्वार । श्रीचन्द्रप्रभजिनस्य स्वनामभासित्तए-भाषितम्-मव्य० । वनुमित्यर्थे,भ०१६ श०५ उ० । ख्यातायां देव्याम् , प्रव० । श्रीचन्द्रप्रभस्थ ज्वाला, मता न्तरेण-भृकुटिदेवी पीतवर्णा वरालकाऽऽख्यजीवविशे. मासित्ता-माषिस्था-मन्य० । भाषणं कृत्वेत्यर्थे, स्था० ३ ठा० षवाहना चतुर्भुजा स्वमुद्रभूषितदक्षिण करद्वया फल. २ उ०। कपरशुयुतवामपाणिद्वया च । प्रव०२७ द्वारा श्रीनमिजिभासिय-माषित-त्रि० । भाष-क्तः। प्रतिपादिते, स०१० अ. नस्य स्वनामन्याते यो, पुं० । प्रव. श्रीनमिजिनस्थFOL पातु भासूत्र०। प्रज्ञापिते , प्राचा० ११० ५ भृकुटियत्तश्चतुर्मुखस्त्रिनेत्रः सुवर्णवर्णों वृषभवाहनोऽष्टभुजो म०३ उ०। भाषाभाषणे, म०प्रा०म०१०। बीजपूरकशक्तिमुद्राभययुक्तदक्षिणकरचतुष्टयो नकुलपरशुभासियव्व-भाषितव्य-त्रि०। प्रतिपादनीये,भ०१२ श०६ उ०। वज्राक्षसूत्रयुक्तवामकरचतुष्टयश्च । प्रव०२६ द्वार। भासही-देशी-निःसरण , दे० ना०६ वर्ग १०३ गाथा। भिउडिदोस-भ्र (भ्र भटिदोष-पुं०। कायोत्सर्गदोषभेदे, भासुज्जुयया-भाष कता-स्त्री० । भाषार्जबे , भ०८ श०६ व्यापारान्तरनिरूपणार्थ भ्रवा चालयन् कायोत्सर्गे तिष्ठति उ.पाचो यथावस्थितार्थप्रत्यायनार्थाय प्रवृत्ती, स्था० ४ भृकुटिदोषः । प्रव०४ द्वार । ठा०१3०। भिडिय-भृकुटित-त्रि० । कृतभ्रुकुटिके,शा० ३ श्रु० ८ ०। भासुर-भासुर-त्रिका भास्वरे, दीप्तिमति, " भासुरवरबोंदि. धरो, देखो वेमाणिमो जाओ"प्राक०४०। स्था। रा०। भिउपक्खंदण- भृगुणस्कन्दन-न । भृगुप्रपतने, नि० घ.४ मा०म० मि०पू० । उपा० । जी० । घोरे, "घोरा दारुणभासुर-भारष-लक-भीम-भीसणया। " पाइ० मा० | भिउपुर-भृगुपुर-न । लाटदेशस्थे स्वनामख्याते पुरे, "मा ६५ गाथा । " भासुरखौदीपलंबवणमालधरा " प्रशा. २ स्ते भृगुपुरं तत्र, लाटदेशललाटिका।" मा0 क० १ ० । पर । स्फटिकेचा धीरे, पुंकुष्ठौषधी , न०। वाच । स्वः | | भिउर-भिदूर--त्रि० । भिद-कुरन् । बजे, वाच । स्वयमेव नामयाते विमाने च । १०७ सम० । कल्प। भिद्यते इति भिदुरम् । प्रतिक्षण विशरारी, आचा० १ ० भिइ भृति-स्त्री० । भृ-क्लिन् । " उहत्वादी " ॥ ८ ॥१| ८.६ उ० । "भिदुरसुण रजेजा।" भेदनशीला मिदुराः। ॥१५॥ इति प्राकृतसूत्रणेस्वम् । प्रा०१पाद । भरण, पोषणे | प्राचा०१७०८१०८ उ० । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652