Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
भरह
गौतमस्य प्रतियन्त्रनाय ' तत्थ णं विणीआर रायहाणीए भ रहे या राया चारंतचकनही समुपस्थिइत्यादि सूत्रैर्भरत चरित्रं प्रपञ्चितं तच परिलमाप्तमित्यर्थः तेन भ रतः स्वामिश्येनास्यास्तीत्यादिवादइति निव शाद् भरतं क्षेत्रमिति तात्पर्यार्थः ।
(१४७८) अभिधान राजेन्द्रः ।
-
अथ प्रकारान्तरेण नान्वर्धा
भरडे इत्व देवे महिङ्गी पहजुर •जाब प लिए परिसर से एट्टेणं गोधमा ! एवं goat भरहे वासे भरहे वासे इति । अदुत्तरं च गं गोषमा ! भरइस्स वासम्म साससामपि प कयाइ आसि, कयाइ खत्यि, ण कयाइ ण भविस्सर,
.
च भव अ, मस्ति पुर्व विम्र सासर अक्खए अन्वर अडिए सिच्चे भरहे वासे । (सूत्रम् - ७१ ) भरतश्चात्र देवो महर्द्धिको महाद्युतिको, यावत्पदात् 'महायसे' इत्यादि पदकदम्बकं ग्राह्यं, पल्पोपमस्थितिकः पवसति तद् भरतेति नाम, एतेनार्थेन गौतम ! एवमुयते भरतं वर्ष भर वर्षे तु माम्यत् । उक्तं यौगि क्या नाम अथ तदेव रूढ्या दर्शयति-' अदुत्तरं इति चापरं चः समुचये से बाफपालङ्कारे मीतम ! भरतस्य वर्षस्य नाम निर्निमितकमनारिसि खराद्देवो फा5दिवस प्रसंशाम्यतरयमेव पादर्श यति--यन कदाचिन्नासीदित्यादि प्राम्यत् एतेन भरतनानश्यकिय देवाय भरतवर्षनाम प्र भरतवर्षात नीम भरतं स्वकीयेनास्यास्तीति निष्क्रवशेन प्रा ऽन्याऽऽश्रय दोषो दुर्निवार इति वचनीयता निरस्ता ॥ जं० ३ वा०]] (कालपव्यता उद्विता १६० गता) उत्तर भरतार्द्धविषयको महोपाध्याय श्री सुमतिविजयगख्रिशिष्यपण्डित गुणविजय गणिकृत प्रश्नो यथा दक्षिणभरता श्रीषभच उत्तरमरता कोऽपि सफलाहारकर्ता स मस्ति न पाये व नाममहं प्रसाद्यः भचक ताति इति प्र उत्तरम् - दक्षता यथाऽऽदौ नीनिप्रणेता ऋषभदेवस्तथोत्तर भरताद्वैऽपि नीति प्रणेताऽस्ति अत्रोसरभरवावेऽपि जातिस्मराऽऽदिमा क्षेत्राधिष्ठायक देवो वा कश्चित्तत्र भीतिप्रणेता, कालानुभावतः स्वतोऽपि वाकियनै यं जायते इति ॥ १ ॥ ई०३ प्रका० । भर तक्षेत्र सरफपखण्डनामाविषये परिविष्वर्थिविकृत श्नो यथा-भरत क्षेत्रसत्कषट्खण्डनामानि प्रसाद्यानीति ? त था- "जना य होइ पुच्छा, जिगाण मग्गम्मि उत्तरं तवा । इक्कस्ल निगोअस्स य, अनंतभागो उसिद्धिगओ ॥ ७ ॥ अ श्रीरम् भरतस्य दतिया गङ्गाि देशस्य गट्टानिष्टमित्यभिधानं २ङ्गः पूर्वद र्त्तिनो देशस्य गङ्गा निष्कुट खण्डमित्यभिधानं सिन्धुनीतः पश्चिमदिग्वर्त्तिनो देशस्य सिन्धु निष्कुटखण्डमित्यभि - धानम् ३ एवम् उत्तरार्द्धे चैतान्येव श्रीणि नामानि ज्ञातव्यानि इति । ७ प्र० । ही० ३ प्रका रतकूटस्थे स्वनामपाते देवे, पुं० । स्था० ६ ठा
दो भरहाहिं । स्या० २ ठा०३३० । ब्राह्मी सुन्दरीभ्यां पाणिग्रहणं कृतं न वा १, केचन कथयन्ति । प्रज्ञा० ।
Jain Education International
147
। जं०
भरतेन सुवाल परि कालाभ्यां भ्रतगंज
क
दिवाभ्यां
श्ने, उत्तरम् - भरत बाहुबलिभ्यां विपरीततया पाणिग्रहणं कृत. मित्यक्षराणि आवश्यगिरिसन्ति भ्रातरेात्स नात्पतितया युक्ति ७२० से. न० ३ उल्ला० | चतुरशीतिलक्षपूर्वायुषां श्री ऋषभदेवेन सा मोक्षं गतानां भरतस्यान पनि गामयुपप मिति प्रश्ने उसरम् - बाहुवलेरिव यदि तेषामायुश्चतुरशीतिलक्ष पूर्वप्रमाणं कापि प्रत्ये प्रोक्तं स्यान्दा त स्कुलोपना दिव दाश्चर्यान्तर्भावान्न दोष इति । १२२ प्र० । सेन० ३ उल्ला० । सार्द्धत्रिकोट्यः पुत्रपैात्राः कृष्णस्य, भरतस्य तु सदादा को टिः, तत्र कालस्तु पतनशीलेोऽस्ति तत्कथमाधिक्यं सं जाघटीति प्रश्ने उत्तरम् - द्वारकानगर्यो सार्द्धत्रिकोटः कुमाराः प्रोक्लास्सन्ति ते पुत्रान स्वेकस्यैव कृष्णस्य भरतस्य तु सपादकांटिः पुत्रा इति न काव्यघटमानतेति । ३७६ प्र० । सेन० ३ उल्ला० । भरःकूड- भरतकूट न० । भरतदेवप्रासादावतंसकोपलक्षितं कूटं भरतकूटम् । जम्बूमन्दर दक्षिणभरत स्थदीर्घ चैताढ्यप तस्थे स्वनामख्याते कूटे, स्था० ठा० । जम्बूद्वीपस्थ पिकूडे जंबूद्वीप स्थहिमवद्वर्षधर पर्वतस्थे स्त्रनामख्याते कूट च। स्थान २ ठा० ३ उ० ।
•
1
भरवास - भरतवर्ष-न। भारते वर्षे वाच० । स्था० १० डा० रा० " हिमवंत सागरंतं धीरा मोल भरवाएं। " प्रश्न० ४ श्र० द्वार ।
भरडाहिवड़ - भरताधिपति पुं० । भरताऽऽदिके चक्रवर्तिनि
प्रव० २०८ द्वार ।
भरदेसर- भरतेश्वर पुं० वैरस्यामिरी शालिभद्र शि जै० इ० ।
भरिश्र भूत त्रि० । स्मृते, " भरिश्रं लढिनं सुमरिनं । "
भरिली
पाइ० ना० १६४ गाथा
भरिउल्लट्ट त्रि० । विकसिते "भरिउलटं च बोसङ्कं । " पाइ
ना० १८५ गाथा |
भरिम-भरिम त्रि० । भरणक्रियया निष्पादिते पूरिमे पिसलाSSयप्रतिमाऽऽदि के अनु० पृथ्याम् । भरिय भृत- त्रि० । व्याप्ते, " निरंतरं जतियं भरिवंसु । " वि. शे० । पूरिने, परिपूर्णे, रा० । प्रश्न० जी० । औ० न० । भाव० । घ० । भरखेन पिरिडते, श्र० 1 भरियकलस-भृतक कलश-पुं० जलपूर्णे घटे, "भरियो क सुंदरा पुरा । " २ ०
भरियमेवणभृतवर्ग ५०
-
1
For Private & Personal Use Only
जनपूर्णमेवमान
( कालवर्णे) तद्वति, श्रि० । उपा०२ अ० । भरिली - भरिली - स्त्री । चतुरिन्द्रियजीव मंदे, जी० १ प्रति० ।
www.jainelibrary.org

Page Navigation
1 ... 1499 1500 1501 1502 1503 1504 1505 1506 1507 1508 1509 1510 1511 1512 1513 1514 1515 1516 1517 1518 1519 1520 1521 1522 1523 1524 1525 1526 1527 1528 1529 1530 1531 1532 1533 1534 1535 1536 1537 1538 1539 1540 1541 1542 1543 1544 1545 1546 1547 1548 1549 1550 1551 1552 1553 1554 1555 1556 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652