Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
२९
योगदृष्टिसमुच्चयः
प्राणायामवती चतुर्थाङ्गभावतः भावरेचकादिभावात् । दीप्रा=चतुर्थी दृष्टिः । न योगोत्थानवती तथाविधप्रशान्तवाहितालाभेन । अलम् अत्यर्थम् । तत्त्वश्रवणसंयुक्ता शुश्रूषाफलभावेन । सूक्ष्मबोधविवर्जिता=निपुणबोधरहितेत्यर्थः ।।५७॥
भावरेचकादिगुणमाहप्राणेभ्योऽपि गुरुर्धर्मः सत्यामस्यामसंशयम् ।
प्राणांस्त्यजति धर्मार्थं न धर्म प्राणसङ्कटे ॥५८॥
प्राणेभ्योऽपि इन्द्रियादिभ्यो, गुरुर्धमो=महत्तर इत्यर्थः । सत्यामस्याम् अधिकृतदृष्टौ दीप्रायाम्, असंशयम् । एतत्कुत इत्याह-प्राणांस्त्यजति धर्मार्थं तथोत्सर्गप्रवृत्त्या, न धर्मं प्राणसङ्कटे त्यजति तथोत्सर्गप्रवृत्त्यैव ॥५८॥
अत्र प्रतिबन्धनिबन्धनमाह
योगदृष्टिसंग्रह क्षाराम्भस्त्यागतो यद्वन्मधुरोदकयोगतः । बीजं प्ररोहमादत्ते तद्वत्तत्त्वश्रुतेर्नरः ॥६१॥
क्षाराम्भस्त्यागतो यद्वन्मधुरोदकयोगतः, तन्माधुर्यानवगमेऽपि स्पष्टसंवित्त्या बीजं प्ररोहमादत्ते तद्वत्तत्त्वश्रुतेर्नरः तत्त्वश्रुतेरचिन्त्यसामर्थ्यान्महाप्रभावत्वादिति ॥६१॥
अस्यैव भावार्थमाह
क्षाराम्भस्तुल्य इह च भवयोगोऽखिलो मतः । मधुरोदकयोगेन समा तत्त्वश्रुतिस्तथा ॥६२॥
एक एव सुहृद्धर्मो मृतमप्यनुयाति यः । शरीरेण समं नाशं सर्वमन्यत्तु गच्छति ॥५९॥
एक एव सुहृद्धर्मो नान्यः तल्लक्षणयोगात् । तदाह-मृतमप्यनुयाति यः इति, शरीरेण समं नाशं व्ययं, सर्वमन्यत्तु गच्छति स्वजनादि ॥५९॥
क्षाराम्भस्तुल्य इह च भवयोगोऽखिलो मतो अतत्त्वश्रवणरूपोऽपि, मधुरोदकयोगेन समा तत्त्वश्रुतिस्तथा तदङ्गतया तत्त्वश्रुतिरपीति ॥६२॥
अस्या एव गुणमाहअतस्तु नियमादेव कल्याणमखिलं नृणाम् । गुरुभक्तिसुखोपेतं लोकद्वयहितावहम् ॥६३॥
अतस्तु इति=अत एव तत्त्वश्रुतेः । किमित्याह-नियमादेव कल्याणं परोपकारादि, अखिल नृणां तत्त्वश्रुतेस्तथाविधाऽऽशयभावात् । तदेव विशिष्यते-गुरुभक्तिसुखोपेतं कल्याणं, तदाज्ञया तत्करणस्य तत्त्वतः कल्याणत्वात् । अत एवाह-लोकद्वयहितावहं अनुबन्धस्य गुरुभक्तिसाध्यत्वादिति ॥६३॥
अस्या एव विशेषतः परं फलमाहगुरुभक्तिप्रभावेन तीर्थकद्दर्शनं मतम् । समापत्त्यादिभेदेन निर्वाणैकनिबन्धनम् ॥६४॥
इत्थं सदाशयोपेतस्तत्त्वश्रवणतत्परः । प्राणेभ्यः परमं धर्मं बलादेव प्रपद्यते ॥६०॥
इत्थम् एवं, सदाशयोपेतः सन्, तत्त्वश्रवणतत्पर एतत्प्रधानः, प्राणेभ्यः परमं धर्म बलादेव प्रपद्यते तत्स्वभावत्वात् । स्वत(तत) एव न योगोत्थानमस्य ॥६०॥
तत्त्वश्रवणगुणमाह

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131