Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
योगदृष्टिसंग्रह
साङ्गमप्येककं कर्म प्रतिपन्ने प्रमादिनः । नत्वेच्छायोगत इति श्रवणादत्र मज्जति ॥३॥
योगविवेकद्वात्रिंशिका
साङ्गमिति । साङ्गमपि अङ्गसाकल्येनाविकलमपि । एककं स्वल्पं किञ्चित् कर्म । प्रतिपन्ने=बहुकालव्यापिनि प्रधाने कर्मण्याहते । प्रमादिनः= प्रमादवतः । नत्वेच्छायोगत इति श्रवणादत्र=इच्छायोगे निमज्जति निमग्नं भवति, अन्यथा हीच्छायोगाधिकारी भगवान् हरिभद्रसूरियोगदृष्टिसमुच्चयप्रकरणप्रारम्भे मृषावादपरिहारेण सर्वत्रौचित्यारम्भप्रदर्शनार्थं नत्वेच्छायोगतोऽयोगमित्यादि नाऽवक्षत् । वाङ्नमस्कारमात्रस्याल्पस्य विधिशुद्धस्यापि सम्भवात् । प्रतिपन्नस्वपर्यायान्तर्भूतत्वेन च प्रकृतनमस्कारस्यापीच्छायोगप्रभवत्वमदुष्टमिति विभावनीयम् ॥३॥
अध्यात्मादीन् योगभेदानुपदर्थ्य तदवान्तरनानाभेदप्रदर्शनेन तद्विवेकमेवाह
इच्छां शास्त्रं च सामर्थ्यमाश्रित्य त्रिविधोऽप्ययम् । गीयते योगशास्त्रज्ञैनिर्व्याजं यो विधीयते ॥१॥
इच्छामिति । इच्छां शास्त्र सामर्थ्य चाश्रित्य त्रिविधोऽप्ययं योगो योगशास्त्रज्ञैर्गीयते । इच्छायोगः शास्त्रयोगः सामर्थ्ययोगश्चेति । यो निर्व्याजं= निष्कपटं विधीयते, सव्याजस्तु योगाभासो गणनायामेव नावतरतीति ॥१॥
यथाशक्त्यप्रमत्तस्य तीव्रश्रद्धाऽवबोधतः । शास्त्रयोगस्त्वखण्डाऽर्थाराधनादुपदिश्यते ॥४॥
चिकीर्षोः श्रुतशास्त्रस्य ज्ञानिनोऽपि प्रमादिनः । कालादिविकलो योग इच्छायोग उदाहृतः ॥२॥
यथाशक्तीति । यथाशक्ति स्वशक्त्यनतिक्रमेण । अप्रमत्तस्य= विकथादिप्रमादरहितस्य । तीव्रौ तथाविधमोहापगमात् पटुतरौ यौ श्रद्धावबोधौ जिनप्रवचनास्तिक्यतत्त्वपरिच्छेदौ ततः । अखण्डाराधनात् कालाद्यविकलवचनानुष्ठानात्तु शास्त्रयोग उपदिश्यते ॥४॥
शास्त्रेण दर्शितोपायः फलपर्यवसायिना । तदतिक्रान्तविषयः सामर्थ्याख्योऽतिशक्तितः ॥५॥
चिकीर्षोरिति । चिकीर्षो:=तथाविधक्षयोपशमाभावेऽपि निर्व्याजमेव कर्तुमिच्छोः । श्रुतार्थस्य श्रुतागमस्य । अर्यतेऽनेन तत्त्वमिति कृत्वार्थशब्दास्यागमवचनत्वात् । ज्ञानिनोऽपि अवगतानुष्ठेयतत्त्वार्थस्यापि । प्रमादिनो= विकथादिप्रमादवतः । कालादिना विकल: असम्पूर्णः । योग: चैत्यवन्दनादिव्यापार इच्छायोग उदाहृतः प्रतिपादितः ॥२॥
प्रधानस्येच्छायोगत्वे तदंशस्यापि तथात्वमिति दर्शयन्नाह
शास्त्रेणेति । फलपर्यवसायिना मोक्षपर्यन्तोपदेशेन शास्त्रेण । दर्शितः सामान्यतो ज्ञापित उपायो यस्य, सामान्यतः फलपर्यवसानत्वाच्छास्त्रस्य द्वारमात्रबोधनेन विशेषहेतुदिक्प्रदर्शकत्त्वात् । अतिशक्तित: शक्तिप्राबल्यात् । तदतिक्रान्तविषयः शास्त्रातिक्रान्तगोचरः । सामर्थ्याख्यो योग उच्यते ॥५॥

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131